Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मार्क 5:27 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 yA strI sA yIzO rvArttAM prApya manasAkathayat yadyahaM tasya vastramAtra spraSTuM labhEyaM tadA rOgahInA bhaviSyAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 या स्त्री सा यीशो र्वार्त्तां प्राप्य मनसाकथयत् यद्यहं तस्य वस्त्रमात्र स्प्रष्टुं लभेयं तदा रोगहीना भविष्यामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 যা স্ত্ৰী সা যীশো ৰ্ৱাৰ্ত্তাং প্ৰাপ্য মনসাকথযৎ যদ্যহং তস্য ৱস্ত্ৰমাত্ৰ স্প্ৰষ্টুং লভেযং তদা ৰোগহীনা ভৱিষ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 যা স্ত্রী সা যীশো র্ৱার্ত্তাং প্রাপ্য মনসাকথযৎ যদ্যহং তস্য ৱস্ত্রমাত্র স্প্রষ্টুং লভেযং তদা রোগহীনা ভৱিষ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 ယာ သ္တြီ သာ ယီၑော ရွာရ္တ္တာံ ပြာပျ မနသာကထယတ် ယဒျဟံ တသျ ဝသ္တြမာတြ သ္ပြၐ္ဋုံ လဘေယံ တဒါ ရောဂဟီနာ ဘဝိၐျာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

27 યા સ્ત્રી સા યીશો ર્વાર્ત્તાં પ્રાપ્ય મનસાકથયત્ યદ્યહં તસ્ય વસ્ત્રમાત્ર સ્પ્રષ્ટું લભેયં તદા રોગહીના ભવિષ્યામિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 5:27
7 अन्तरसन्दर्भाः  

aparaM tadIyavasanasya granthimAtraM spraSTuM vinIya yAvantO janAstat sparzaM cakrirE, tE sarvvaEva nirAmayA babhUvuH|


zIrNA cikitsakAnAM nAnAcikitsAbhizca duHkhaM bhuktavatI ca sarvvasvaM vyayitvApi nArOgyaM prAptA ca punarapi pIPitAsIcca


atOhEtOH sA lOkAraNyamadhyE tatpazcAdAgatya tasya vastraM pasparza|


tathA yatra yatra grAmE yatra yatra purE yatra yatra pallyAnjca tEna pravEzaH kRtastadvartmamadhyE lOkAH pIPitAn sthApayitvA tasya cElagranthimAtraM spraSTum tESAmarthE tadanujnjAM prArthayantaH yAvantO lOkAH paspRzustAvanta Eva gadAnmuktAH|


yat paridhEyE gAtramArjanavastrE vA tasya dEhAt pIPitalOkAnAm samIpam AnItE tE nirAmayA jAtA apavitrA bhUtAzca tEbhyO bahirgatavantaH|


pitarasya gamanAgamanAbhyAM kEnApi prakArENa tasya chAyA kasmiMzcijjanE lagiSyatItyAzayA lOkA rOgiNaH zivikayA khaTvayA cAnIya pathi pathi sthApitavantaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्