Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मार्क 3:29 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 kintu yaH kazcit pavitramAtmAnaM nindati tasyAparAdhasya kSamA kadApi na bhaviSyati sOnantadaNPasyArhO bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 किन्तु यः कश्चित् पवित्रमात्मानं निन्दति तस्यापराधस्य क्षमा कदापि न भविष्यति सोनन्तदण्डस्यार्हो भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 কিন্তু যঃ কশ্চিৎ পৱিত্ৰমাত্মানং নিন্দতি তস্যাপৰাধস্য ক্ষমা কদাপি ন ভৱিষ্যতি সোনন্তদণ্ডস্যাৰ্হো ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 কিন্তু যঃ কশ্চিৎ পৱিত্রমাত্মানং নিন্দতি তস্যাপরাধস্য ক্ষমা কদাপি ন ভৱিষ্যতি সোনন্তদণ্ডস্যার্হো ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 ကိန္တု ယး ကၑ္စိတ် ပဝိတြမာတ္မာနံ နိန္ဒတိ တသျာပရာဓသျ က္ၐမာ ကဒါပိ န ဘဝိၐျတိ သောနန္တဒဏ္ဍသျာရှော ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

29 કિન્તુ યઃ કશ્ચિત્ પવિત્રમાત્માનં નિન્દતિ તસ્યાપરાધસ્ય ક્ષમા કદાપિ ન ભવિષ્યતિ સોનન્તદણ્ડસ્યાર્હો ભવિષ્યતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

29 kintu yaH kazcit pavitramAtmAnaM nindati tasyAparAdhasya kSamA kadApi na bhaviSyati sonantadaNDasyArho bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 3:29
9 अन्तरसन्दर्भाः  

pazcAdamyanantazAstiM kintu dhArmmikA anantAyuSaM bhOktuM yAsyanti|


tAM kathAM nizamya kiyanta upAdhyAyA manaHsu cintitavanta ESa manuja IzvaraM nindati|


vidhavAnAM sarvvasvaM grasitvA chalAd dIrghakAlaM prArthayantE tEbhya upAdhyAyEbhyaH sAvadhAnA bhavata; tE'dhikatarAn daNPAn prApsyanti|


tasyApavitrabhUtO'sti tESAmEtatkathAhEtOH sa itthaM kathitavAn|


anyacca yaH kazcin manujasutasya nindAbhAvEna kAnjcit kathAM kathayati tasya tatpApasya mOcanaM bhaviSyati kintu yadi kazcit pavitram AtmAnaM nindati tarhi tasya tatpApasya mOcanaM na bhaviSyati|


tE ca prabhO rvadanAt parAkramayuktavibhavAcca sadAtanavinAzarUpaM daNPaM lapsyantE,


svakIyalajjAphENOdvamakAH pracaNPAH sAmudrataraggAH sadAkAlaM yAvat ghOratimirabhAgIni bhramaNakArINi nakSatrANi ca bhavanti|


aparaM sidOmam amOrA tannikaTasthanagarANi caitESAM nivAsinastatsamarUpaM vyabhicAraM kRtavantO viSamamaithunasya cESTayA vipathaM gatavantazca tasmAt tAnyapi dRSTAntasvarUpANi bhUtvA sadAtanavahninA daNPaM bhunjjatE|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्