Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मार्क 3:17 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 yAkUb tasya bhrAtA yOhan ca AndriyaH philipO barthalamayaH,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 याकूब् तस्य भ्राता योहन् च आन्द्रियः फिलिपो बर्थलमयः,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 যাকূব্ তস্য ভ্ৰাতা যোহন্ চ আন্দ্ৰিযঃ ফিলিপো বৰ্থলমযঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 যাকূব্ তস্য ভ্রাতা যোহন্ চ আন্দ্রিযঃ ফিলিপো বর্থলমযঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ယာကူဗ် တသျ ဘြာတာ ယောဟန် စ အာန္ဒြိယး ဖိလိပေါ ဗရ္ထလမယး,

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

17 યાકૂબ્ તસ્ય ભ્રાતા યોહન્ ચ આન્દ્રિયઃ ફિલિપો બર્થલમયઃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

17 yAkUb tasya bhrAtA yohan ca AndriyaH philipo barthalamayaH,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 3:17
16 अन्तरसन्दर्भाः  

anantaraM tasmAt sthAnAt vrajan vrajan sivadiyasya sutau yAkUb yOhannAmAnau dvau sahajau tAtEna sArddhaM naukOpari jAlasya jIrNOddhAraM kurvvantau vIkSya tAvAhUtavAn|


tataH sivadEH putrau yAkUbyOhanau tadantikam Etya prOcatuH, hE gurO yad AvAbhyAM yAciSyatE tadasmadarthaM bhavAn karOtu nivEdanamidamAvayOH|


atha sa pitaraM yAkUbaM yOhananjca gRhItvA vavrAja; atyantaM trAsitO vyAkulitazca tEbhyaH kathayAmAsa,


mathI thOmA ca AlphIyaputrO yAkUb thaddIyaH kinAnIyaH zimOn yastaM parahastESvarpayiSyati sa ISkariyOtIyayihUdAzca|


atha pitarO yAkUb tadbhrAtA yOhan ca EtAn vinA kamapi svapazcAd yAtuM nAnvamanyata|


atha SaPdinEbhyaH paraM yIzuH pitaraM yAkUbaM yOhananjca gRhItvA girEruccasya nirjanasthAnaM gatvA tESAM pratyakSE mUrtyantaraM dadhAra|


ataEva yAkUbyOhanau tasya ziSyau tad dRSTvA jagadatuH, hE prabhO EliyO yathA cakAra tathA vayamapi kiM gagaNAd Agantum EtAn bhasmIkarttunjca vahnimAjnjApayAmaH? bhavAn kimicchati?


zimOnpitaraH yamajathOmA gAlIlIyakAnnAnagaranivAsI nithanEl sivadEH putrAvanyau dvau ziSyau caitESvEkatra militESu zimOnpitarO'kathayat matsyAn dhartuM yAmi|


tasmin samayE hErOd‌rAjO maNPalyAH kiyajjanEbhyO duHkhaM dAtuM prArabhat|


Izvarasya vAdO'maraH prabhAvaviziSTazca sarvvasmAd dvidhArakhaggAdapi tIkSNaH, aparaM prANAtmanO rgranthimajjayOzca paribhEdAya vicchEdakArI manasazca sagkalpAnAm abhiprEtAnAnjca vicArakaH|


tataH sa mAm avadat bahUn jAtivaMzabhASAvadirAjAn adhi tvayA puna rbhaviSyadvAkyaM vaktavyaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्