Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मार्क 16:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 tAvapi gatvAnyaziSyEbhyastAM kathAM kathayAnjcakratuH kintu tayOH kathAmapi tE na pratyayan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 तावपि गत्वान्यशिष्येभ्यस्तां कथां कथयाञ्चक्रतुः किन्तु तयोः कथामपि ते न प्रत्ययन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 তাৱপি গৎৱান্যশিষ্যেভ্যস্তাং কথাং কথযাঞ্চক্ৰতুঃ কিন্তু তযোঃ কথামপি তে ন প্ৰত্যযন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 তাৱপি গৎৱান্যশিষ্যেভ্যস্তাং কথাং কথযাঞ্চক্রতুঃ কিন্তু তযোঃ কথামপি তে ন প্রত্যযন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 တာဝပိ ဂတွာနျၑိၐျေဘျသ္တာံ ကထာံ ကထယာဉ္စကြတုး ကိန္တု တယေား ကထာမပိ တေ န ပြတျယန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

13 તાવપિ ગત્વાન્યશિષ્યેભ્યસ્તાં કથાં કથયાઞ્ચક્રતુઃ કિન્તુ તયોઃ કથામપિ તે ન પ્રત્યયન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

13 tAvapi gatvAnyaziSyebhyastAM kathAM kathayAJcakratuH kintu tayoH kathAmapi te na pratyayan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 16:13
9 अन्तरसन्दर्भाः  

tatra taM saMvIkSya praNEmuH, kintu kEcit sandigdhavantaH|


kintu yIzuH punarjIvan tasyai darzanaM dattavAniti zrutvA tE na pratyayan|


zESata EkAdazaziSyESu bhOjanOpaviSTESu yIzustEbhyO darzanaM dadau tathOtthAnAt paraM taddarzanaprAptalOkAnAM kathAyAmavizvAsakaraNAt tESAmavizvAsamanaHkAThinyAbhyAM hEtubhyAM sa tAMstarjitavAn|


tata ibrAhIm jagAda, tE yadi mUsAbhaviSyadvAdinAnjca vacanAni na manyantE tarhi mRtalOkAnAM kasmiMzcid utthitEpi tE tasya mantraNAM na maMsyantE|


kintu tAsAM kathAm anarthakAkhyAnamAtraM buddhvA kOpi na pratyait|


tE'sambhavaM jnjAtvA sAnandA na pratyayan| tataH sa tAn papraccha, atra yuSmAkaM samIpE khAdyaM kinjcidasti?


atO vayaM prabhUm apazyAmEti vAkyE'nyaziSyairuktE sOvadat, tasya hastayO rlauhakIlakAnAM cihnaM na vilOkya taccihnam aggulyA na spRSTvA tasya kukSau hastaM nArOpya cAhaM na vizvasiSyAmi|


tataH zmazAnasthAnaM pUrvvam AgatO yOnyaziSyaH sOpi pravizya tAdRzaM dRSTA vyazvasIt|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्