Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मार्क 11:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 kintu yuvAM karmmEdaM kutaH kuruthaH? kathAmimAM yadi kOpi pRcchati tarhi prabhOratra prayOjanamastIti kathitE sa zIghraM tamatra prESayiSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 किन्तु युवां कर्म्मेदं कुतः कुरुथः? कथामिमां यदि कोपि पृच्छति तर्हि प्रभोरत्र प्रयोजनमस्तीति कथिते स शीघ्रं तमत्र प्रेषयिष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 কিন্তু যুৱাং কৰ্ম্মেদং কুতঃ কুৰুথঃ? কথামিমাং যদি কোপি পৃচ্ছতি তৰ্হি প্ৰভোৰত্ৰ প্ৰযোজনমস্তীতি কথিতে স শীঘ্ৰং তমত্ৰ প্ৰেষযিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 কিন্তু যুৱাং কর্ম্মেদং কুতঃ কুরুথঃ? কথামিমাং যদি কোপি পৃচ্ছতি তর্হি প্রভোরত্র প্রযোজনমস্তীতি কথিতে স শীঘ্রং তমত্র প্রেষযিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ကိန္တု ယုဝါံ ကရ္မ္မေဒံ ကုတး ကုရုထး? ကထာမိမာံ ယဒိ ကောပိ ပၖစ္ဆတိ တရှိ ပြဘောရတြ ပြယောဇနမသ္တီတိ ကထိတေ သ ၑီဃြံ တမတြ ပြေၐယိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 કિન્તુ યુવાં કર્મ્મેદં કુતઃ કુરુથઃ? કથામિમાં યદિ કોપિ પૃચ્છતિ તર્હિ પ્રભોરત્ર પ્રયોજનમસ્તીતિ કથિતે સ શીઘ્રં તમત્ર પ્રેષયિષ્યતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

3 kintu yuvAM karmmedaM kutaH kuruthaH? kathAmimAM yadi kopi pRcchati tarhi prabhoratra prayojanamastIti kathite sa zIghraM tamatra preSayiSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 11:3
11 अन्तरसन्दर्भाः  

yuvAmamuM sammukhasthaM grAmaM yAtaM, tatra pravizya yO naraM nAvahat taM garddabhazAvakaM drakSyathastaM mOcayitvAnayataM|


tatastau gatvA dvimArgamElanE kasyacid dvArasya pArzvE taM garddabhazAvakaM prApya mOcayataH,


tataH sa pariSkRtAM susajjitAM bRhatIcanjca yAM zAlAM darzayiSyati tasyAmasmadarthaM bhOjyadravyANyAsAdayataM|


hE sarvvAntaryyAmin paramEzvara, yihUdAH sEvanaprEritatvapadacyutaH


sarvvESAM prabhu ryO yIzukhrISTastEna Izvara isrAyElvaMzAnAM nikaTE susaMvAdaM prESya sammElanasya yaM saMvAdaM prAcArayat taM saMvAdaM yUyaM zrutavantaH|


sa Eva sarvvEbhyO jIvanaM prANAn sarvvasAmagrIzca pradadAti; ataEva sa kasyAzcit sAmagyrA abhAvahEtO rmanuSyANAM hastaiH sEvitO bhavatIti na|


yUyanjcAsmatprabhO ryIzukhrISTasyAnugrahaM jAnItha yatastasya nirdhanatvEna yUyaM yad dhaninO bhavatha tadarthaM sa dhanI sannapi yuSmatkRtE nirdhanO'bhavat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्