Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 5:34 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 tadA sa tAnAcakhyau varE saggE tiSThati varasya sakhigaNaM kimupavAsayituM zaknutha?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

34 तदा स तानाचख्यौ वरे सङ्गे तिष्ठति वरस्य सखिगणं किमुपवासयितुं शक्नुथ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 তদা স তানাচখ্যৌ ৱৰে সঙ্গে তিষ্ঠতি ৱৰস্য সখিগণং কিমুপৱাসযিতুং শক্নুথ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 তদা স তানাচখ্যৌ ৱরে সঙ্গে তিষ্ঠতি ৱরস্য সখিগণং কিমুপৱাসযিতুং শক্নুথ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 တဒါ သ တာနာစချော် ဝရေ သင်္ဂေ တိၐ္ဌတိ ဝရသျ သခိဂဏံ ကိမုပဝါသယိတုံ ၑက္နုထ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

34 તદા સ તાનાચખ્યૌ વરે સઙ્ગે તિષ્ઠતિ વરસ્ય સખિગણં કિમુપવાસયિતું શક્નુથ?

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 5:34
18 अन्तरसन्दर्भाः  

svargIyarAjyam EtAdRzasya nRpatEH samaM, yO nija putraM vivAhayan sarvvAn nimantritAn AnEtuM dAsEyAn prahitavAn,


tadA yIzustAn avOcat yAvat sakhInAM saMggE kanyAyA varastiSThati, tAvat kiM tE vilApaM karttuM zakluvanti? kintu yadA tESAM saMggAd varaM nayanti, tAdRzaH samaya AgamiSyati, tadA tE upavatsyanti|


tatastE prOcuH, yOhanaH phirUzinAnjca ziSyA vAraMvAram upavasanti prArthayantE ca kintu tava ziSyAH kutO bhunjjatE pivanti ca?


kintu yadA tESAM nikaTAd varO nESyatE tadA tE samupavatsyanti|


yO janaH kanyAM labhatE sa Eva varaH kintu varasya sannidhau daNPAyamAnaM tasya yanmitraM tEna varasya zabdE zrutE'tIvAhlAdyatE mamApi tadvad AnandasiddhirjAtA|


IzvarE mamAsaktatvAd ahaM yuSmAnadhi tapE yasmAt satIM kanyAmiva yuSmAn Ekasmin varE'rthataH khrISTE samarpayitum ahaM vAgdAnam akArSaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्