Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 22:36 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

36 tadA sOvadat kintvidAnIM mudrAsampuTaM khAdyapAtraM vA yasyAsti tEna tadgrahItavyaM, yasya ca kRpANOे nAsti tEna svavastraM vikrIya sa krEtavyaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

36 तदा सोवदत् किन्त्विदानीं मुद्रासम्पुटं खाद्यपात्रं वा यस्यास्ति तेन तद्ग्रहीतव्यं, यस्य च कृपाणोे नास्ति तेन स्ववस्त्रं विक्रीय स क्रेतव्यः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

36 তদা সোৱদৎ কিন্ত্ৱিদানীং মুদ্ৰাসম্পুটং খাদ্যপাত্ৰং ৱা যস্যাস্তি তেন তদ্গ্ৰহীতৱ্যং, যস্য চ কৃপাণোे নাস্তি তেন স্ৱৱস্ত্ৰং ৱিক্ৰীয স ক্ৰেতৱ্যঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

36 তদা সোৱদৎ কিন্ত্ৱিদানীং মুদ্রাসম্পুটং খাদ্যপাত্রং ৱা যস্যাস্তি তেন তদ্গ্রহীতৱ্যং, যস্য চ কৃপাণোे নাস্তি তেন স্ৱৱস্ত্রং ৱিক্রীয স ক্রেতৱ্যঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

36 တဒါ သောဝဒတ် ကိန္တွိဒါနီံ မုဒြာသမ္ပုဋံ ခါဒျပါတြံ ဝါ ယသျာသ္တိ တေန တဒ္ဂြဟီတဝျံ, ယသျ စ ကၖပါဏောे နာသ္တိ တေန သွဝသ္တြံ ဝိကြီယ သ ကြေတဝျး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

36 તદા સોવદત્ કિન્ત્વિદાનીં મુદ્રાસમ્પુટં ખાદ્યપાત્રં વા યસ્યાસ્તિ તેન તદ્ગ્રહીતવ્યં, યસ્ય ચ કૃપાણોे નાસ્તિ તેન સ્વવસ્ત્રં વિક્રીય સ ક્રેતવ્યઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 22:36
10 अन्तरसन्दर्भाः  

anyacca yAtrAyai cElasampuTaM vA dvitIyavasanaM vA pAdukE vA yaSTiH, EtAn mA gRhlIta, yataH kAryyakRt bharttuM yOgyO bhavati|


aparaM sa papraccha, yadA mudrAsampuTaM khAdyapAtraM pAdukAnjca vinA yuSmAn prAhiNavaM tadA yuSmAkaM kasyApi nyUnatAsIt? tE prOcuH kasyApi na|


yatO yuSmAnahaM vadAmi, aparAdhijanaiH sArddhaM gaNitaH sa bhaviSyati| idaM yacchAstrIyaM vacanaM likhitamasti tanmayi phaliSyati yatO mama sambandhIyaM sarvvaM sEtsyati|


tadA tE prOcuH prabhO pazya imau kRpANau| tataH sOvadad Etau yathESTau|


dAsaH prabhO rmahAn na bhavati mamaitat pUrvvIyaM vAkyaM smarata; tE yadi mAmEvAtAPayan tarhi yuSmAnapi tAPayiSyanti, yadi mama vAkyaM gRhlanti tarhi yuSmAkamapi vAkyaM grahISyanti|


yathA mayA yuSmAkaM zAnti rjAyatE tadartham EtAH kathA yuSmabhyam acakathaM; asmin jagati yuSmAkaM klEzO ghaTiSyatE kintvakSObhA bhavata yatO mayA jagajjitaM|


vayamEtAdRzE klEेzE niyuktA Asmaha iti yUyaM svayaM jAnItha, yatO'smAkaM durgati rbhaviSyatIti vayaM yuSmAkaM samIpE sthitikAlE'pi yuSmAn abOdhayAma, tAdRzamEva cAbhavat tadapi jAnItha|


asmAkaM vinimayEna khrISTaH zarIrasambandhE daNPaM bhuktavAn atO hEtOH zarIrasambandhE yO daNPaM bhuktavAn sa pApAt mukta


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्