Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 2:39 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

39 itthaM paramEzvarasya vyavasthAnusArENa sarvvESu karmmasu kRtESu tau punazca gAlIlO nAsaratnAmakaM nijanagaraM pratasthAtE|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

39 इत्थं परमेश्वरस्य व्यवस्थानुसारेण सर्व्वेषु कर्म्मसु कृतेषु तौ पुनश्च गालीलो नासरत्नामकं निजनगरं प्रतस्थाते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

39 ইত্থং পৰমেশ্ৱৰস্য ৱ্যৱস্থানুসাৰেণ সৰ্ৱ্ৱেষু কৰ্ম্মসু কৃতেষু তৌ পুনশ্চ গালীলো নাসৰত্নামকং নিজনগৰং প্ৰতস্থাতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

39 ইত্থং পরমেশ্ৱরস্য ৱ্যৱস্থানুসারেণ সর্ৱ্ৱেষু কর্ম্মসু কৃতেষু তৌ পুনশ্চ গালীলো নাসরত্নামকং নিজনগরং প্রতস্থাতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

39 ဣတ္ထံ ပရမေၑွရသျ ဝျဝသ္ထာနုသာရေဏ သရွွေၐု ကရ္မ္မသု ကၖတေၐု တော် ပုနၑ္စ ဂါလီလော နာသရတ္နာမကံ နိဇနဂရံ ပြတသ္ထာတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

39 ઇત્થં પરમેશ્વરસ્ય વ્યવસ્થાનુસારેણ સર્વ્વેષુ કર્મ્મસુ કૃતેષુ તૌ પુનશ્ચ ગાલીલો નાસરત્નામકં નિજનગરં પ્રતસ્થાતે|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

39 itthaM paramezvarasya vyavasthAnusAreNa sarvveSu karmmasu kRteSu tau punazca gAlIlo nAsaratnAmakaM nijanagaraM pratasthAte|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 2:39
11 अन्तरसन्दर्भाः  

tadAnIM yIzuH pratyavOcat; IdAnIm anumanyasva, yata itthaM sarvvadharmmasAdhanam asmAkaM karttavyaM, tataH sO'nvamanyata|


aparanjca tasyA garbbhasya SaSThE mAsE jAtE gAlIlpradEzIyanAsaratpurE


tasya jAyA dvAvimau nirdOSau prabhOH sarvvAjnjA vyavasthAzca saMmanya IzvaradRSTau dhArmmikAvAstAm|


tadAnIM yUSaph nAma lEkhituM vAgdattayA svabhAryyayA garbbhavatyA mariyamA saha svayaM dAyUdaH sajAtivaMza iti kAraNAd gAlIlpradEzasya nAsaratnagarAd


tataH paraM sa tAbhyAM saha nAsarataM gatvA tayOrvazIbhUtastasthau kintu sarvvA EtAH kathAstasya mAtA manasi sthApayAmAsa|


atha sa svapAlanasthAnaM nAsaratpuramEtya vizrAmavArE svAcArAd bhajanagEhaM pravizya paThitumuttasthau|


tadA sO'vAdId hE cikitsaka svamEva svasthaM kuru kapharnAhUmi yadyat kRtavAn tadazrauSma tAH sarvAH kriyA atra svadEzE kuru kathAmEtAM yUyamEvAvazyaM mAM vadiSyatha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्