Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 15:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 tasyOddEzaM prApya hRSTamanAstaM skandhE nidhAya svasthAnam AnIya bandhubAndhavasamIpavAsina AhUya vakti,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 तस्योद्देशं प्राप्य हृष्टमनास्तं स्कन्धे निधाय स्वस्थानम् आनीय बन्धुबान्धवसमीपवासिन आहूय वक्ति,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 তস্যোদ্দেশং প্ৰাপ্য হৃষ্টমনাস্তং স্কন্ধে নিধায স্ৱস্থানম্ আনীয বন্ধুবান্ধৱসমীপৱাসিন আহূয ৱক্তি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 তস্যোদ্দেশং প্রাপ্য হৃষ্টমনাস্তং স্কন্ধে নিধায স্ৱস্থানম্ আনীয বন্ধুবান্ধৱসমীপৱাসিন আহূয ৱক্তি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 တသျောဒ္ဒေၑံ ပြာပျ ဟၖၐ္ဋမနာသ္တံ သ္ကန္ဓေ နိဓာယ သွသ္ထာနမ် အာနီယ ဗန္ဓုဗာန္ဓဝသမီပဝါသိန အာဟူယ ဝက္တိ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 તસ્યોદ્દેશં પ્રાપ્ય હૃષ્ટમનાસ્તં સ્કન્ધે નિધાય સ્વસ્થાનમ્ આનીય બન્ધુબાન્ધવસમીપવાસિન આહૂય વક્તિ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

5 tasyoddezaM prApya hRSTamanAstaM skandhe nidhAya svasthAnam AnIya bandhubAndhavasamIpavAsina AhUya vakti,

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 15:5
31 अन्तरसन्दर्भाः  

kintu tavAyaM bhrAtA mRtaH punarajIvId hAritazca bhUtvA prAptObhUt, EtasmAt kAraNAd utsavAnandau karttum ucitamasmAkam|


kasyacit zatamESESu tiSThatmu tESAmEkaM sa yadi hArayati tarhi madhyEprAntaram EkOnazatamESAn vihAya hAritamESasya uddEzaprAptiparyyanataM na gavESayati, EtAdRzO lOkO yuSmAkaM madhyE ka AstE?


hAritaM mESaM prAptOham atO hEtO rmayA sArddham Anandata|


tadA yIzustamuktavAn ayamapi ibrAhImaH santAnO'taH kAraNAd adyAsya gRhE trANamupasthitaM|


tadA yIzuH kathitavAn tvAM yathArthaM vadAmi tvamadyaiva mayA sArddhaM paralOkasya sukhasthAnaM prApsyasi|


yuSmannimittaM mama ya AhlAdaH sa yathA ciraM tiSThati yuSmAkam Anandazca yathA pUryyatE tadarthaM yuSmabhyam EtAH kathA atrakatham|


yatO vayaM tasya kAryyaM prAg IzvarENa nirUpitAbhiH satkriyAbhiH kAlayApanAya khrISTE yIzau tEna mRSTAzca|


tadvArA khrISTEna bhinnajAtIyA anyaiH sArddham EkAdhikArA EkazarIrA EkasyAH pratijnjAyA aMzinazca bhaviSyantIti|


yatO'smAkaM susaMvAdaH kEvalazabdEna yuSmAn na pravizya zaktyA pavitrENAtmanA mahOtsAhEna ca yuSmAn prAvizat| vayantu yuSmAkaM kRtE yuSmanmadhyE kIdRzA abhavAma tad yuSmAbhi rjnjAyatE|


tarhi tE yEna zayatAnEna nijAbhilASasAdhanAya dhRtAstasya jAlAt cEtanAM prApyOddhAraM labdhuM zakSyanti|


yazcAsmAkaM vizvAsasyAgrEsaraH siddhikarttA cAsti taM yIzuM vIkSAmahai yataH sa svasammukhasthitAnandasya prAptyartham apamAnaM tucchIkRtya kruzasya yAtanAM sOPhavAn IzvarIyasiMhAsanasya dakSiNapArzvE samupaviSTavAMzca|


yUyanjcEzvarasya zaktitaH zESakAlE prakAzyaparitrANArthaM vizvAsEna rakSyadhvE|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्