Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 13:29 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 aparanjca pUrvvapazcimadakSiNOttaradigbhyO lOkA Agatya Izvarasya rAjyE nivatsyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 अपरञ्च पूर्व्वपश्चिमदक्षिणोत्तरदिग्भ्यो लोका आगत्य ईश्वरस्य राज्ये निवत्स्यन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 অপৰঞ্চ পূৰ্ৱ্ৱপশ্চিমদক্ষিণোত্তৰদিগ্ভ্যো লোকা আগত্য ঈশ্ৱৰস্য ৰাজ্যে নিৱৎস্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 অপরঞ্চ পূর্ৱ্ৱপশ্চিমদক্ষিণোত্তরদিগ্ভ্যো লোকা আগত্য ঈশ্ৱরস্য রাজ্যে নিৱৎস্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 အပရဉ္စ ပူရွွပၑ္စိမဒက္ၐိဏောတ္တရဒိဂ္ဘျော လောကာ အာဂတျ ဤၑွရသျ ရာဇျေ နိဝတ္သျန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

29 અપરઞ્ચ પૂર્વ્વપશ્ચિમદક્ષિણોત્તરદિગ્ભ્યો લોકા આગત્ય ઈશ્વરસ્ય રાજ્યે નિવત્સ્યન્તિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

29 aparaJca pUrvvapazcimadakSiNottaradigbhyo lokA Agatya Izvarasya rAjye nivatsyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 13:29
14 अन्तरसन्दर्भाः  

anyaccAhaM yuSmAn vadAmi, bahavaH pUrvvasyAH pazcimAyAzca diza Agatya ibrAhImA ishAkA yAkUbA ca sAkam militvA samupavEkSyanti;


anyacca sa nijadUtAn prahitya nabhObhUmyOH sImAM yAvad jagatazcaturdigbhyaH svamanOnItalOkAn saMgrahISyati|


pazyatEtthaM zESIyA lOkA agrA bhaviSyanti, agrIyA lOkAzca zESA bhaviSyanti|


ata IzvarAd yat paritrANaM tasya vArttA bhinnadEzIyAnAM samIpaM prESitA taEva tAM grahISyantIti yUyaM jAnIta|


kintvEtadarthaM yuSmAbhi rbaddhamUlaiH susthiraizca bhavitavyam, AkAzamaNPalasyAdhaHsthitAnAM sarvvalOkAnAM madhyE ca ghuSyamANO yaH susaMvAdO yuSmAbhirazrAvi tajjAtAyAM pratyAzAyAM yuSmAbhiracalai rbhavitavyaM|


sA yadvat kRsnaM jagad abhigacchati tadvad yuSmAn apyabhyagamat, yUyanjca yad dinam ArabhyEzvarasyAnugrahasya vArttAM zrutvA satyarUpENa jnjAtavantastadArabhya yuSmAkaM madhyE'pi phalati varddhatE ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्