Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 12:41 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

41 tadA pitaraH papraccha, hE prabhO bhavAn kimasmAn uddizya kiM sarvvAn uddizya dRSTAntakathAmimAM vadati?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

41 तदा पितरः पप्रच्छ, हे प्रभो भवान् किमस्मान् उद्दिश्य किं सर्व्वान् उद्दिश्य दृष्टान्तकथामिमां वदति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

41 তদা পিতৰঃ পপ্ৰচ্ছ, হে প্ৰভো ভৱান্ কিমস্মান্ উদ্দিশ্য কিং সৰ্ৱ্ৱান্ উদ্দিশ্য দৃষ্টান্তকথামিমাং ৱদতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

41 তদা পিতরঃ পপ্রচ্ছ, হে প্রভো ভৱান্ কিমস্মান্ উদ্দিশ্য কিং সর্ৱ্ৱান্ উদ্দিশ্য দৃষ্টান্তকথামিমাং ৱদতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

41 တဒါ ပိတရး ပပြစ္ဆ, ဟေ ပြဘော ဘဝါန် ကိမသ္မာန် ဥဒ္ဒိၑျ ကိံ သရွွာန် ဥဒ္ဒိၑျ ဒၖၐ္ဋာန္တကထာမိမာံ ဝဒတိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

41 તદા પિતરઃ પપ્રચ્છ, હે પ્રભો ભવાન્ કિમસ્માન્ ઉદ્દિશ્ય કિં સર્વ્વાન્ ઉદ્દિશ્ય દૃષ્ટાન્તકથામિમાં વદતિ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

41 tadA pitaraH papraccha, he prabho bhavAn kimasmAn uddizya kiM sarvvAn uddizya dRSTAntakathAmimAM vadati?

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 12:41
6 अन्तरसन्दर्भाः  

yuSmAnahaM yad vadAmi tadEva sarvvAn vadAmi, jAgaritAstiSThatEti|


tataH paraM sa Etya tAn nidritAn nirIkSya pitaraM prOvAca, zimOn tvaM kiM nidrAsi? ghaTikAmEkAm api jAgarituM na zaknOSi?


yO dAsaH prabhEाrAjnjAM jnjAtvApi sajjitO na tiSThati tadAjnjAnusArENa ca kAryyaM na karOti sOnEkAn prahArAn prApsyati;


kintu yO janO'jnjAtvA prahArArhaM karmma karOti sOlpaprahArAn prApsyati| yatO yasmai bAhulyEna dattaM tasmAdEva bAhulyEna grahISyatE, mAnuSA yasya nikaTE bahu samarpayanti tasmAd bahu yAcantE|


sarvvESAm antimakAla upasthitastasmAd yUyaM subuddhayaH prArthanArthaM jAgratazca bhavata|


yUyaM prabuddhA jAgratazca tiSThata yatO yuSmAkaM prativAdI yaH zayatAnaH sa garjjanakArI siMha iva paryyaTan kaM grasiSyAmIti mRgayatE,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्