Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 1:80 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

80 atha bAlakaH zarIrENa buddhyA ca varddhitumArEbhE; aparanjca sa isrAyElO vaMzIyalOkAnAM samIpE yAvanna prakaTIbhUtastAstAvat prAntarE nyavasat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

80 अथ बालकः शरीरेण बुद्ध्या च वर्द्धितुमारेभे; अपरञ्च स इस्रायेलो वंशीयलोकानां समीपे यावन्न प्रकटीभूतस्तास्तावत् प्रान्तरे न्यवसत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

80 অথ বালকঃ শৰীৰেণ বুদ্ধ্যা চ ৱৰ্দ্ধিতুমাৰেভে; অপৰঞ্চ স ইস্ৰাযেলো ৱংশীযলোকানাং সমীপে যাৱন্ন প্ৰকটীভূতস্তাস্তাৱৎ প্ৰান্তৰে ন্যৱসৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

80 অথ বালকঃ শরীরেণ বুদ্ধ্যা চ ৱর্দ্ধিতুমারেভে; অপরঞ্চ স ইস্রাযেলো ৱংশীযলোকানাং সমীপে যাৱন্ন প্রকটীভূতস্তাস্তাৱৎ প্রান্তরে ন্যৱসৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

80 အထ ဗာလကး ၑရီရေဏ ဗုဒ္ဓျာ စ ဝရ္ဒ္ဓိတုမာရေဘေ; အပရဉ္စ သ ဣသြာယေလော ဝံၑီယလောကာနာံ သမီပေ ယာဝန္န ပြကဋီဘူတသ္တာသ္တာဝတ် ပြာန္တရေ နျဝသတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

80 અથ બાલકઃ શરીરેણ બુદ્ધ્યા ચ વર્દ્ધિતુમારેભે; અપરઞ્ચ સ ઇસ્રાયેલો વંશીયલોકાનાં સમીપે યાવન્ન પ્રકટીભૂતસ્તાસ્તાવત્ પ્રાન્તરે ન્યવસત્|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

80 atha bAlakaH zarIreNa buddhyA ca varddhitumArebhe; aparaJca sa isrAyelo vaMzIyalokAnAM samIpe yAvanna prakaTIbhUtastAstAvat prAntare nyavasat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 1:80
11 अन्तरसन्दर्भाः  

anantaraM tayOH prasthitayO ryIzu ryOhanam uddizya janAn jagAda, yUyaM kiM draSTuM vahirmadhyEprAntaram agacchata? kiM vAtEna kampitaM nalaM?


tadAnOM yOhnnAmA majjayitA yihUdIyadEzasya prAntaram upasthAya pracArayan kathayAmAsa,


yatO hEtOH sa paramEzvarasya gOcarE mahAn bhaviSyati tathA drAkSArasaM surAM vA kimapi na pAsyati, aparaM janmArabhya pavitrENAtmanA paripUrNaH


tatpazcAd bAlakaH zarIrENa vRddhimEtya jnjAnEna paripUrNa AtmanA zaktimAMzca bhavitumArEbhE tathA tasmin IzvarAnugrahO babhUva|


atha yIzO rbuddhiH zarIranjca tathA tasmin Izvarasya mAnavAnAnjcAnugrahO varddhitum ArEbhE|


aparaM nAhamEnaM pratyabhijnjAtavAn kintu isrAyEllOkA EnaM yathA paricinvanti tadabhiprAyENAhaM jalE majjayitumAgaccham|


phalatO yIzurabhiSiktastrAtEti zAstrapramANaM datvA prakAzarUpENa pratipannaM kRtvA yihUdIyAn niruttarAn kRtavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्