Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 1:70 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

70 sEvAmahai tamEvaikam EtatkAraNamEva ca| svakIyaM supavitranjca saMsmRtya niyamaM sadA|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

70 सेवामहै तमेवैकम् एतत्कारणमेव च। स्वकीयं सुपवित्रञ्च संस्मृत्य नियमं सदा।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

70 সেৱামহৈ তমেৱৈকম্ এতৎকাৰণমেৱ চ| স্ৱকীযং সুপৱিত্ৰঞ্চ সংস্মৃত্য নিযমং সদা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

70 সেৱামহৈ তমেৱৈকম্ এতৎকারণমেৱ চ| স্ৱকীযং সুপৱিত্রঞ্চ সংস্মৃত্য নিযমং সদা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

70 သေဝါမဟဲ တမေဝဲကမ် ဧတတ္ကာရဏမေဝ စ၊ သွကီယံ သုပဝိတြဉ္စ သံသ္မၖတျ နိယမံ သဒါ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

70 સેવામહૈ તમેવૈકમ્ એતત્કારણમેવ ચ| સ્વકીયં સુપવિત્રઞ્ચ સંસ્મૃત્ય નિયમં સદા|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

70 sevAmahai tamevaikam etatkAraNameva ca| svakIyaM supavitraJca saMsmRtya niyamaM sadA|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 1:70
18 अन्तरसन्दर्भाः  

svayaM dAyUd pavitrasyAtmana AvEzEnEdaM kathayAmAsa| yathA| "mama prabhumidaM vAkyavadat paramEzvaraH| tava zatrUnahaM yAvat pAdapIThaM karOmi na| tAvat kAlaM madIyE tvaM dakSapArzv upAviza|"


kathayAmAsa ca mUsAvyavasthAyAM bhaviSyadvAdinAM granthESu gItapustakE ca mayi yAni sarvvANi vacanAni likhitAni tadanurUpANi ghaTiSyantE yuSmAbhiH sArddhaM sthitvAhaM yadEtadvAkyam avadaM tadidAnIM pratyakSamabhUt|


EtatkAraNAt tESAM parasparam anaikyAt sarvvE calitavantaH; tathApi paula EtAM kathAmEkAM kathitavAn pavitra AtmA yizayiyasya bhaviSyadvaktu rvadanAd asmAkaM pitRpuruSEbhya EtAM kathAM bhadraM kathayAmAsa, yathA,


sa rOmAnagarasthAn IzvarapriyAn AhUtAMzca pavitralOkAn prati patraM likhati|


atO hEtOH pavitrENAtmanA yadvat kathitaM, tadvat, "adya yUyaM kathAM tasya yadi saMzrOtumicchatha|


tatastai rviSayaistE yanna svAn kintvasmAn upakurvvantyEtat tESAM nikaTE prAkAzyata| yAMzca tAn viSayAn divyadUtA apyavanatazirasO nirIkSitum abhilaSanti tE viSayAH sAmprataM svargAt prESitasya pavitrasyAtmanaH sahAyyAd yuSmatsamIpE susaMvAdapracArayitRbhiH prAkAzyanta|


yatO bhaviSyadvAkyaM purA mAnuSANAm icchAtO nOtpannaM kintvIzvarasya pavitralOkAH pavitrENAtmanA pravarttitAH santO vAkyam abhASanta|


yuSmAkaM saralabhAvaM prabOdhayitum ahaM dvitIyam idaM patraM likhAmi|


anantaraM ahaM tasya caraNayOrantikE nipatya taM praNantumudyataH|tataH sa mAm uktavAn sAvadhAnastiSTha maivaM kuru yIzOH sAkSyaviziSTaistava bhrAtRbhistvayA ca sahadAsO 'haM| IzvaramEva praNama yasmAd yIzOH sAkSyaM bhaviSyadvAkyasya sAraM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्