Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 1:19 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 tatO dUtaH pratyuvAca pazyEzvarasya sAkSAdvarttI jibrAyElnAmA dUtOhaM tvayA saha kathAM gadituM tubhyamimAM zubhavArttAM dAtunjca prESitaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 ततो दूतः प्रत्युवाच पश्येश्वरस्य साक्षाद्वर्त्ती जिब्रायेल्नामा दूतोहं त्वया सह कथां गदितुं तुभ्यमिमां शुभवार्त्तां दातुञ्च प्रेषितः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 ততো দূতঃ প্ৰত্যুৱাচ পশ্যেশ্ৱৰস্য সাক্ষাদ্ৱৰ্ত্তী জিব্ৰাযেল্নামা দূতোহং ৎৱযা সহ কথাং গদিতুং তুভ্যমিমাং শুভৱাৰ্ত্তাং দাতুঞ্চ প্ৰেষিতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 ততো দূতঃ প্রত্যুৱাচ পশ্যেশ্ৱরস্য সাক্ষাদ্ৱর্ত্তী জিব্রাযেল্নামা দূতোহং ৎৱযা সহ কথাং গদিতুং তুভ্যমিমাং শুভৱার্ত্তাং দাতুঞ্চ প্রেষিতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 တတော ဒူတး ပြတျုဝါစ ပၑျေၑွရသျ သာက္ၐာဒွရ္တ္တီ ဇိဗြာယေလ္နာမာ ဒူတောဟံ တွယာ သဟ ကထာံ ဂဒိတုံ တုဘျမိမာံ ၑုဘဝါရ္တ္တာံ ဒါတုဉ္စ ပြေၐိတး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

19 તતો દૂતઃ પ્રત્યુવાચ પશ્યેશ્વરસ્ય સાક્ષાદ્વર્ત્તી જિબ્રાયેલ્નામા દૂતોહં ત્વયા સહ કથાં ગદિતું તુભ્યમિમાં શુભવાર્ત્તાં દાતુઞ્ચ પ્રેષિતઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

19 tato dUtaH pratyuvAca pazyezvarasya sAkSAdvarttI jibrAyelnAmA dUtohaM tvayA saha kathAM gadituM tubhyamimAM zubhavArttAM dAtuJca preSitaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 1:19
8 अन्तरसन्दर्भाः  

tasmAdavadhaddhaM, EtESAM kSudraprANinAm Ekamapi mA tucchIkuruta,


kintu madIyaM vAkyaM kAlE phaliSyati tat tvayA na pratItam ataH kAraNAd yAvadEva tAni na sEtsyanti tAvat tvaM vaktuMmazaktO mUkO bhava|


aparanjca tasyA garbbhasya SaSThE mAsE jAtE gAlIlpradEzIyanAsaratpurE


tadA sa dUta uvAca mA bhaiSTa pazyatAdya dAyUdaH purE yuSmannimittaM trAtA prabhuH khrISTO'janiSTa,


yathA yUyam EtadbhAvighaTanA uttarttuM manujasutasya sammukhE saMsthAtunjca yOgyA bhavatha kAraNAdasmAt sAvadhAnAH santO nirantaraM prArthayadhvaM|


aparaM ya uccatamaM svargaM praviSTa EtAdRza EkO vyaktirarthata Izvarasya putrO yIzurasmAkaM mahAyAjakO'sti, atO hEtO rvayaM dharmmapratijnjAM dRPham AlambAmahai|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्