Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




योहन 9:30 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 sOvadad ESa mama lOcanE prasannE 'karOt tathApi kutratyalOka iti yUyaM na jAnItha Etad AzcaryyaM bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

30 सोवदद् एष मम लोचने प्रसन्ने ऽकरोत् तथापि कुत्रत्यलोक इति यूयं न जानीथ एतद् आश्चर्य्यं भवति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 সোৱদদ্ এষ মম লোচনে প্ৰসন্নে ঽকৰোৎ তথাপি কুত্ৰত্যলোক ইতি যূযং ন জানীথ এতদ্ আশ্চৰ্য্যং ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 সোৱদদ্ এষ মম লোচনে প্রসন্নে ঽকরোৎ তথাপি কুত্রত্যলোক ইতি যূযং ন জানীথ এতদ্ আশ্চর্য্যং ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 သောဝဒဒ် ဧၐ မမ လောစနေ ပြသန္နေ 'ကရောတ် တထာပိ ကုတြတျလောက ဣတိ ယူယံ န ဇာနီထ ဧတဒ် အာၑ္စရျျံ ဘဝတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

30 સોવદદ્ એષ મમ લોચને પ્રસન્ને ઽકરોત્ તથાપિ કુત્રત્યલોક ઇતિ યૂયં ન જાનીથ એતદ્ આશ્ચર્ય્યં ભવતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

30 sovadad eSa mama locane prasanne 'karot tathApi kutratyaloka iti yUyaM na jAnItha etad AzcaryyaM bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 9:30
13 अन्तरसन्दर्भाः  

EtAni yadyad yuvAM zRNuthaH pazyathazca gatvA tadvArttAM yOhanaM gadataM|


tadA yIzunA tE gaditAH, grahaNaM na kRtaM yasya pASANasya nicAyakaiH| pradhAnaprastaraH kONE saEva saMbhaviSyati| Etat parEzituH karmmAsmadRSTAvadbhutaM bhavEt| dharmmagranthE likhitamEtadvacanaM yuSmAbhiH kiM nApAThi?


yuvAM vrajatam andhA nEtrANi khanjjAzcaraNAni ca prApnuvanti, kuSThinaH pariSkriyantE, badhirAH zravaNAni mRtAzca jIvanAni prApnuvanti, daridrANAM samIpESu susaMvAdaH pracAryyatE, yaM prati vighnasvarUpOhaM na bhavAmi sa dhanyaH,


yadyapi yIzustESAM samakSam EtAvadAzcaryyakarmmANi kRtavAn tathApi tE tasmin na vyazvasan|


yIzuH pratyaktavAn tvamisrAyElO gururbhUtvApi kimEtAM kathAM na vEtsi?


mUsAvaktrENEzvarO jagAda tajjAnImaH kintvESa kutratyalOka iti na jAnImaH|


IzvaraH pApinAM kathAM na zRNOti kintu yO janastasmin bhaktiM kRtvA tadiSTakriyAM karOti tasyaiva kathAM zRNOti Etad vayaM jAnImaH|


ya IzvarO madhyEtimiraM prabhAM dIpanAyAdizat sa yIzukhrISTasyAsya IzvarIyatEjasO jnjAnaprabhAyA udayArtham asmAkam antaHkaraNESu dIpitavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्