Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




योहन 8:53 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

53 tarhi tvaM kim asmAkaM pUrvvapuruSAd ibrAhImOpi mahAn? yasmAt sOpi mRtaH bhaviSyadvAdinOpi mRtAH tvaM svaM kaM pumAMsaM manuSE?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

53 तर्हि त्वं किम् अस्माकं पूर्व्वपुरुषाद् इब्राहीमोपि महान्? यस्मात् सोपि मृतः भविष्यद्वादिनोपि मृताः त्वं स्वं कं पुमांसं मनुषे?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

53 তৰ্হি ৎৱং কিম্ অস্মাকং পূৰ্ৱ্ৱপুৰুষাদ্ ইব্ৰাহীমোপি মহান্? যস্মাৎ সোপি মৃতঃ ভৱিষ্যদ্ৱাদিনোপি মৃতাঃ ৎৱং স্ৱং কং পুমাংসং মনুষে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

53 তর্হি ৎৱং কিম্ অস্মাকং পূর্ৱ্ৱপুরুষাদ্ ইব্রাহীমোপি মহান্? যস্মাৎ সোপি মৃতঃ ভৱিষ্যদ্ৱাদিনোপি মৃতাঃ ৎৱং স্ৱং কং পুমাংসং মনুষে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

53 တရှိ တွံ ကိမ် အသ္မာကံ ပူရွွပုရုၐာဒ် ဣဗြာဟီမောပိ မဟာန်? ယသ္မာတ် သောပိ မၖတး ဘဝိၐျဒွါဒိနောပိ မၖတား တွံ သွံ ကံ ပုမာံသံ မနုၐေ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

53 તર્હિ ત્વં કિમ્ અસ્માકં પૂર્વ્વપુરુષાદ્ ઇબ્રાહીમોપિ મહાન્? યસ્માત્ સોપિ મૃતઃ ભવિષ્યદ્વાદિનોપિ મૃતાઃ ત્વં સ્વં કં પુમાંસં મનુષે?

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 8:53
14 अन्तरसन्दर्भाः  

yuSmAnahaM vadAmi, atra sthAnE mandirAdapi garIyAn Eka AstE|


kintvasmAkaM tAta ibrAhIm astIti svESu manaHsu cIntayantO mA vyAharata| yatO yuSmAn ahaM vadAmi, Izvara EtEbhyaH pASANEbhya ibrAhImaH santAnAn utpAdayituM zaknOti|


yihUdIyAH pratyavadan prazastakarmmahEtO rna kintu tvaM mAnuSaH svamIzvaram uktvEzvaraM nindasi kAraNAdasmAt tvAM pASANairhanmaH|


tadA lOkA akathayan sObhiSiktaH sarvvadA tiSThatIti vyavasthAgranthE zrutam asmAbhiH, tarhi manuSyaputraH prOtthApitO bhaviSyatIti vAkyaM kathaM vadasi? manuSyaputrOyaM kaH?


yihUdIyAH pratyavadan asmAkaM yA vyavasthAstE tadanusArENAsya prANahananam ucitaM yatOyaM svam Izvarasya putramavadat|


yOsmabhyam imamandhUM dadau, yasya ca parijanA gOmESAdayazca sarvvE'sya prahEH pAnIyaM papurEtAdRzO yOsmAkaM pUrvvapuruSO yAkUb tasmAdapi bhavAn mahAn kiM?


tatO yihUdIyAstaM hantuM punarayatanta yatO vizrAmavAraM nAmanyata tadEva kEvalaM na adhikantu IzvaraM svapitaraM prOcya svamapIzvaratulyaM kRtavAn|


yIzuH pratyavAdId yuSmAnahaM yathArthataraM vadAmi ibrAhImO janmanaH pUrvvakAlamArabhyAhaM vidyE|


tat kEvalaM nahi kintu sarvvAdhyakSaH sarvvadA saccidAnanda IzvarO yaH khrISTaH sO'pi zArIrikasambandhEna tESAM vaMzasambhavaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्