Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




योहन 8:26 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 yuSmAsu mayA bahuvAkyaM vakttavyaM vicArayitavyanjca kintu matprErayitA satyavAdI tasya samIpE yadahaM zrutavAn tadEva jagatE kathayAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 युष्मासु मया बहुवाक्यं वक्त्तव्यं विचारयितव्यञ्च किन्तु मत्प्रेरयिता सत्यवादी तस्य समीपे यदहं श्रुतवान् तदेव जगते कथयामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 যুষ্মাসু মযা বহুৱাক্যং ৱক্ত্তৱ্যং ৱিচাৰযিতৱ্যঞ্চ কিন্তু মৎপ্ৰেৰযিতা সত্যৱাদী তস্য সমীপে যদহং শ্ৰুতৱান্ তদেৱ জগতে কথযামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 যুষ্মাসু মযা বহুৱাক্যং ৱক্ত্তৱ্যং ৱিচারযিতৱ্যঞ্চ কিন্তু মৎপ্রেরযিতা সত্যৱাদী তস্য সমীপে যদহং শ্রুতৱান্ তদেৱ জগতে কথযামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 ယုၐ္မာသု မယာ ဗဟုဝါကျံ ဝက္တ္တဝျံ ဝိစာရယိတဝျဉ္စ ကိန္တု မတ္ပြေရယိတာ သတျဝါဒီ တသျ သမီပေ ယဒဟံ ၑြုတဝါန် တဒေဝ ဇဂတေ ကထယာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

26 યુષ્માસુ મયા બહુવાક્યં વક્ત્તવ્યં વિચારયિતવ્યઞ્ચ કિન્તુ મત્પ્રેરયિતા સત્યવાદી તસ્ય સમીપે યદહં શ્રુતવાન્ તદેવ જગતે કથયામિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 8:26
17 अन्तरसन्दर्भाः  

adyArabhya yuSmAn dAsAn na vadiSyAmi yat prabhu ryat karOti dAsastad na jAnAti; kintu pituH samIpE yadyad azRNavaM tat sarvvaM yUSmAn ajnjApayam tatkAraNAd yuSmAn mitrANi prOktavAn|


yuSmabhyaM kathayituM mamAnEkAH kathA AsatE, tAH kathA idAnIM yUyaM sOPhuM na zaknutha;


mahyaM yamupadEzam adadA ahamapi tEbhyastamupadEzam adadAM tEpi tamagRhlan tvattOhaM nirgatya tvayA prEritObhavam atra ca vyazvasan|


san pratyuktavAn sarvvalOkAnAM samakSaM kathAmakathayaM guptaM kAmapi kathAM na kathayitvA yat sthAnaM yihUdIyAH satataM gacchanti tatra bhajanagEhE mandirE cAzikSayaM|


tubhyaM yathArthaM kathayAmi, vayaM yad vidmastad vacmaH yaMcca pazyAmastasyaiva sAkSyaM dadmaH kintu yuSmAbhirasmAkaM sAkSitvaM na gRhyatE|


tadA yIzuH pratyavOcad upadEzOyaM na mama kintu yO mAM prESitavAn tasya|


tadA yIzu rmadhyEmandiram upadizan uccaiHkAram ukttavAn yUyaM kiM mAM jAnItha? kasmAccAgatOsmi tadapi kiM jAnItha? nAhaM svata AgatOsmi kintu yaH satyavAdI saEva mAM prESitavAn yUyaM taM na jAnItha|


tadA tE 'pRcchan kastvaM? tatO yIzuH kathitavAn yuSmAkaM sannidhau yasya prastAvam A prathamAt karOmi saEva puruSOhaM|


kintu sa janakE vAkyamidaM prOkttavAn iti tE nAbudhyanta|


Izvarasya mukhAt satyaM vAkyaM zrutvA yuSmAn jnjApayAmi yOhaM taM mAM hantuM cESTadhvE ibrAhIm EtAdRzaM karmma na cakAra|


yuSmAn prati mayA kathitAni vAkyAnyagrE svIkRtAni zESE'svIkRtAni nAbhavan EtEnEzvarasya vizvastatA prakAzatE|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्