Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




योहन 5:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 tatO yIzu rvizrAmavArE karmmEdRzaM kRtavAn iti hEtO ryihUdIyAstaM tAPayitvA hantum acESTanta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 ततो यीशु र्विश्रामवारे कर्म्मेदृशं कृतवान् इति हेतो र्यिहूदीयास्तं ताडयित्वा हन्तुम् अचेष्टन्त।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 ততো যীশু ৰ্ৱিশ্ৰামৱাৰে কৰ্ম্মেদৃশং কৃতৱান্ ইতি হেতো ৰ্যিহূদীযাস্তং তাডযিৎৱা হন্তুম্ অচেষ্টন্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 ততো যীশু র্ৱিশ্রামৱারে কর্ম্মেদৃশং কৃতৱান্ ইতি হেতো র্যিহূদীযাস্তং তাডযিৎৱা হন্তুম্ অচেষ্টন্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 တတော ယီၑု ရွိၑြာမဝါရေ ကရ္မ္မေဒၖၑံ ကၖတဝါန် ဣတိ ဟေတော ရျိဟူဒီယာသ္တံ တာဍယိတွာ ဟန္တုမ် အစေၐ္ဋန္တ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

16 તતો યીશુ ર્વિશ્રામવારે કર્મ્મેદૃશં કૃતવાન્ ઇતિ હેતો ર્યિહૂદીયાસ્તં તાડયિત્વા હન્તુમ્ અચેષ્ટન્ત|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 5:16
15 अन्तरसन्दर्भाः  

anantaraM sa taM mAnavaM gaditavAn, karaM prasAraya; tEna karE prasAritE sOnyakaravat svasthO'bhavat|


atha phirUzinaH prasthAya taM nAzayituM hErOdIyaiH saha mantrayitumArEbhirE|


tasmAt tE pracaNPakOpAnvitA yIzuM kiM kariSyantIti parasparaM pramantritAH|


tvaM kaH? iti vAkyaM prESTuM yadA yihUdIyalOkA yAjakAn lEvilOkAMzca yirUzAlamO yOhanaH samIpE prESayAmAsuH,


tadA tE punarapi taM dharttum acESTanta kintu sa tESAM karEbhyO nistIryya


dAsaH prabhO rmahAn na bhavati mamaitat pUrvvIyaM vAkyaM smarata; tE yadi mAmEvAtAPayan tarhi yuSmAnapi tAPayiSyanti, yadi mama vAkyaM gRhlanti tarhi yuSmAkamapi vAkyaM grahISyanti|


tasmAd yihUdIyAH svasthaM naraM vyAharan adya vizrAmavArE zayanIyamAdAya na yAtavyam|


kintu sa ka iti svasthIbhUtO nAjAnAd yatastasmin sthAnE janatAsattvAd yIzuH sthAnAntaram Agamat|


tataH sa gatvA yihUdIyAn avadad yIzu rmAm arOgiNam akArSIt|


yIzustAnAkhyat mama pitA yat kAryyaM karOti tadanurUpam ahamapi karOti|


tatO yihUdIyAstaM hantuM punarayatanta yatO vizrAmavAraM nAmanyata tadEva kEvalaM na adhikantu IzvaraM svapitaraM prOcya svamapIzvaratulyaM kRtavAn|


tatO yIzuravOcad EkaM karmma mayAkAri tasmAd yUyaM sarvva mahAzcaryyaM manyadhvE|


tadA yirUzAlam nivAsinaH katipayajanA akathayan imE yaM hantuM cESTantE sa EvAyaM kiM na?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्