Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




योहन 4:23 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 kintu yadA satyabhaktA AtmanA satyarUpENa ca piturbhajanaM kariSyantE samaya EtAdRza AyAti, varam idAnImapi vidyatE ; yata EtAdRzO bhatkAn pitA cESTatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 किन्तु यदा सत्यभक्ता आत्मना सत्यरूपेण च पितुर्भजनं करिष्यन्ते समय एतादृश आयाति, वरम् इदानीमपि विद्यते ; यत एतादृशो भत्कान् पिता चेष्टते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 কিন্তু যদা সত্যভক্তা আত্মনা সত্যৰূপেণ চ পিতুৰ্ভজনং কৰিষ্যন্তে সময এতাদৃশ আযাতি, ৱৰম্ ইদানীমপি ৱিদ্যতে ; যত এতাদৃশো ভৎকান্ পিতা চেষ্টতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 কিন্তু যদা সত্যভক্তা আত্মনা সত্যরূপেণ চ পিতুর্ভজনং করিষ্যন্তে সময এতাদৃশ আযাতি, ৱরম্ ইদানীমপি ৱিদ্যতে ; যত এতাদৃশো ভৎকান্ পিতা চেষ্টতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 ကိန္တု ယဒါ သတျဘက္တာ အာတ္မနာ သတျရူပေဏ စ ပိတုရ္ဘဇနံ ကရိၐျန္တေ သမယ ဧတာဒၖၑ အာယာတိ, ဝရမ် ဣဒါနီမပိ ဝိဒျတေ ; ယတ ဧတာဒၖၑော ဘတ္ကာန် ပိတာ စေၐ္ဋတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

23 કિન્તુ યદા સત્યભક્તા આત્મના સત્યરૂપેણ ચ પિતુર્ભજનં કરિષ્યન્તે સમય એતાદૃશ આયાતિ, વરમ્ ઇદાનીમપિ વિદ્યતે ; યત એતાદૃશો ભત્કાન્ પિતા ચેષ્ટતે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 4:23
39 अन्तरसन्दर्भाः  

mUsAdvArA vyavasthA dattA kintvanugrahaH satyatvanjca yIzukhrISTadvArA samupAtiSThatAM|


tadA yIzuH pratyuditavAn mAnavasutasya mahimaprAptisamaya upasthitaH|


lOkA yuSmAn bhajanagRhEbhyO dUrIkariSyanti tathA yasmin samayE yuSmAn hatvA Izvarasya tuSTi janakaM karmmAkurmma iti maMsyantE sa samaya Agacchanti|


pazyata sarvvE yUyaM vikIrNAH santO mAm EkAkinaM pIratyajya svaM svaM sthAnaM gamiSyatha, EtAdRzaH samaya Agacchati varaM prAyENOpasthitavAn; tathApyahaM naikAkI bhavAmi yataH pitA mayA sArddham AstE|


yIzuravOcat hE yOSit mama vAkyE vizvasihi yadA yUyaM kEvalazailE'smin vA yirUzAlam nagarE piturbhajanaM na kariSyadhvE kAla EtAdRza AyAti|


ahaM yuSmAnatiyathArthaM vadAmi yadA mRtA Izvaraputrasya ninAdaM zrOSyanti yE ca zrOSyanti tE sajIvA bhaviSyanti samaya EtAdRza AyAti varam idAnImapyupatiSThati|


EtadarthE yUyam AzcaryyaM na manyadhvaM yatO yasmin samayE tasya ninAdaM zrutvA zmazAnasthAH sarvvE bahirAgamiSyanti samaya EtAdRza upasthAsyati|


aparam Izvarasya prasAdAd bahukAlAt paraM sAmprataM yuSmAkaM samIpaM yAtuM kathamapi yat suyOgaM prApnOmi, EtadarthaM nirantaraM nAmAnyuccArayan nijAsu sarvvaprArthanAsu sarvvadA nivEdayAmi,


yUyaM punarapi bhayajanakaM dAsyabhAvaM na prAptAH kintu yEna bhAvEnEzvaraM pitaH pitariti prOcya sambOdhayatha tAdRzaM dattakaputratvabhAvam prApnuta|


tata AtmApi svayam asmAkaM durbbalatAyAH sahAyatvaM karOti; yataH kiM prArthitavyaM tad bOddhuM vayaM na zaknumaH, kintvaspaSTairArttarAvairAtmA svayam asmannimittaM nivEdayati|


yUyaM santAnA abhavata tatkAraNAd IzvaraH svaputrasyAtmAnAM yuSmAkam antaHkaraNAni prahitavAn sa cAtmA pitaH pitarityAhvAnaM kArayati|


sarvvasamayE sarvvayAcanEna sarvvaprArthanEna cAtmanA prArthanAM kurudhvaM tadarthaM dRPhAkAgkSayA jAgrataH sarvvESAM pavitralOkAnAM kRtE sadA prArthanAM kurudhvaM|


vayamEva chinnatvacO lOkA yatO vayam AtmanEzvaraM sEvAmahE khrISTEna yIzunA zlAghAmahE zarIrENa ca pragalbhatAM na kurvvAmahE|


kintu yUyaM yEnAndhakAramadhyAt svakIyAzcaryyadIptimadhyam AhUtAstasya guNAn prakAzayitum abhirucitO vaMzO rAjakIyO yAjakavargaH pavitrA jAtiradhikarttavyAH prajAzca jAtAH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्