Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




योहन 21:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 anantaraM yIzustAn avAdIt yUyamAgatya bhuMgdhvaM; tadA saEva prabhuriti jnjAtatvAt tvaM kaH? iti praSTuM ziSyANAM kasyApi pragalbhatA nAbhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 अनन्तरं यीशुस्तान् अवादीत् यूयमागत्य भुंग्ध्वं; तदा सएव प्रभुरिति ज्ञातत्वात् त्वं कः? इति प्रष्टुं शिष्याणां कस्यापि प्रगल्भता नाभवत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 অনন্তৰং যীশুস্তান্ অৱাদীৎ যূযমাগত্য ভুংগ্ধ্ৱং; তদা সএৱ প্ৰভুৰিতি জ্ঞাতৎৱাৎ ৎৱং কঃ? ইতি প্ৰষ্টুং শিষ্যাণাং কস্যাপি প্ৰগল্ভতা নাভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 অনন্তরং যীশুস্তান্ অৱাদীৎ যূযমাগত্য ভুংগ্ধ্ৱং; তদা সএৱ প্রভুরিতি জ্ঞাতৎৱাৎ ৎৱং কঃ? ইতি প্রষ্টুং শিষ্যাণাং কস্যাপি প্রগল্ভতা নাভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 အနန္တရံ ယီၑုသ္တာန် အဝါဒီတ် ယူယမာဂတျ ဘုံဂ္ဓွံ; တဒါ သဧဝ ပြဘုရိတိ ဇ္ဉာတတွာတ် တွံ ကး? ဣတိ ပြၐ္ဋုံ ၑိၐျာဏာံ ကသျာပိ ပြဂလ္ဘတာ နာဘဝတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 અનન્તરં યીશુસ્તાન્ અવાદીત્ યૂયમાગત્ય ભુંગ્ધ્વં; તદા સએવ પ્રભુરિતિ જ્ઞાતત્વાત્ ત્વં કઃ? ઇતિ પ્રષ્ટું શિષ્યાણાં કસ્યાપિ પ્રગલ્ભતા નાભવત્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 21:12
9 अन्तरसन्दर्भाः  

taddinamArabhya taM kimapi vAkyaM praSTuM kasyApi sAhasO nAbhavat|


kintu tE tAM kathAM na bubudhirE, spaSTatvAbhAvAt tasyA abhiprAyastESAM bOdhagamyO na babhUva; tasyA AzayaH ka ityapi tE bhayAt praSTuM na zEkuH|


nigaditE yIzustESAM praznEcchAM jnjAtvA tEbhyO'kathayat kiyatkAlAt paraM mAM draSTuM na lapsyadhvE, kintu kiyatkAlAt paraM pUna rdraSTuM lapsyadhvE, yAmimAM kathAmakathayaM tasyA abhiprAyaM kiM yUyaM parasparaM mRgayadhvE?


ataH zimOnpitaraH parAvRtya gatvA bRhadbhistripanjcAzadadhikazatamatsyaiH paripUrNaM tajjAlam AkRSyOdatOlayat kintvEtAvadbhi rmatsyairapi jAlaM nAchidyata|


bhOjanE samAptE sati yIzuH zimOnpitaraM pRSTavAn, hE yUnasaH putra zimOn tvaM kim EtEbhyOdhikaM mayi prIyasE? tataH sa uditavAn satyaM prabhO tvayi prIyE'haM tad bhavAn jAnAti; tadA yIzurakathayat tarhi mama mESazAvakagaNaM pAlaya|


Etasmin samayE ziSyA Agatya tathA striyA sArddhaM tasya kathOpakathanE mahAzcaryyam amanyanta tathApi bhavAn kimicchati? yadvA kimartham EtayA sArddhaM kathAM kathayati? iti kOpi nApRcchat|


sarvvalOkAnAM nikaTa iti na hi, kintu tasmin zmazAnAdutthitE sati tEna sArddhaM bhOjanaM pAnanjca kRtavanta EtAdRzA Izvarasya manOnItAH sAkSiNO yE vayam asmAkaM nikaTE tamadarzayat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्