Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




योहन 19:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 tadA pradhAnayAjakAH padAtayazca taM dRSTvA, EnaM kruzE vidha, EnaM kruzE vidha, ityuktvA ravituM Arabhanta| tataH pIlAtaH kathitavAn yUyaM svayam EnaM nItvA kruzE vidhata, aham Etasya kamapyaparAdhaM na prAptavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 तदा प्रधानयाजकाः पदातयश्च तं दृष्ट्वा, एनं क्रुशे विध, एनं क्रुशे विध, इत्युक्त्वा रवितुं आरभन्त। ततः पीलातः कथितवान् यूयं स्वयम् एनं नीत्वा क्रुशे विधत, अहम् एतस्य कमप्यपराधं न प्राप्तवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 তদা প্ৰধানযাজকাঃ পদাতযশ্চ তং দৃষ্ট্ৱা, এনং ক্ৰুশে ৱিধ, এনং ক্ৰুশে ৱিধ, ইত্যুক্ত্ৱা ৰৱিতুং আৰভন্ত| ততঃ পীলাতঃ কথিতৱান্ যূযং স্ৱযম্ এনং নীৎৱা ক্ৰুশে ৱিধত, অহম্ এতস্য কমপ্যপৰাধং ন প্ৰাপ্তৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 তদা প্রধানযাজকাঃ পদাতযশ্চ তং দৃষ্ট্ৱা, এনং ক্রুশে ৱিধ, এনং ক্রুশে ৱিধ, ইত্যুক্ত্ৱা রৱিতুং আরভন্ত| ততঃ পীলাতঃ কথিতৱান্ যূযং স্ৱযম্ এনং নীৎৱা ক্রুশে ৱিধত, অহম্ এতস্য কমপ্যপরাধং ন প্রাপ্তৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 တဒါ ပြဓာနယာဇကား ပဒါတယၑ္စ တံ ဒၖၐ္ဋွာ, ဧနံ ကြုၑေ ဝိဓ, ဧနံ ကြုၑေ ဝိဓ, ဣတျုက္တွာ ရဝိတုံ အာရဘန္တ၊ တတး ပီလာတး ကထိတဝါန် ယူယံ သွယမ် ဧနံ နီတွာ ကြုၑေ ဝိဓတ, အဟမ် ဧတသျ ကမပျပရာဓံ န ပြာပ္တဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

6 તદા પ્રધાનયાજકાઃ પદાતયશ્ચ તં દૃષ્ટ્વા, એનં ક્રુશે વિધ, એનં ક્રુશે વિધ, ઇત્યુક્ત્વા રવિતું આરભન્ત| તતઃ પીલાતઃ કથિતવાન્ યૂયં સ્વયમ્ એનં નીત્વા ક્રુશે વિધત, અહમ્ એતસ્ય કમપ્યપરાધં ન પ્રાપ્તવાન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 19:6
15 अन्तरसन्दर्भाः  

kintu zESE kiM bhaviSyatIti vEttuM pitarO dUrE tatpazcAd vrajitvA mahAyAjakasyATTAlikAM pravizya dAsaiH sahita upAvizat|


tadA pIlAtaH papraccha, tarhi yaM khrISTaM vadanti, taM yIzuM kiM kariSyAmi? sarvvE kathayAmAsuH, sa kruzEna vidhyatAM|


tadA nijavAkyamagrAhyamabhUt, kalahazcApyabhUt, pIlAta iti vilOkya lOkAnAM samakSaM tOyamAdAya karau prakSAlyAvOcat, Etasya dhArmmikamanuSyasya zONitapAtE nirdOSO'haM, yuSmAbhirEva tad budhyatAM|


tadA pIlAtaH pradhAnayAjakAdilOkAn jagAd, ahamEtasya kamapyaparAdhaM nAptavAn|


tadA sa yihUdAH sainyagaNaM pradhAnayAjakAnAM phirUzinAnjca padAtigaNanjca gRhItvA pradIpAn ulkAn astrANi cAdAya tasmin sthAna upasthitavAn|


tataH pIlAtO'vadad yUyamEnaM gRhItvA svESAM vyavasthayA vicArayata| tadA yihUdIyAH pratyavadan kasyApi manuSyasya prANadaNPaM karttuM nAsmAkam adhikArO'sti|


tadA satyaM kiM? EtAM kathAM paSTvA pIlAtaH punarapi bahirgatvA yihUdIyAn abhASata, ahaM tasya kamapyaparAdhaM na prApnOmi|


kintu EnaM dUrIkuru, EnaM dUrIkuru, EnaM kruzE vidha, iti kathAM kathayitvA tE ravitum Arabhanta; tadA pIlAtaH kathitavAn yuSmAkaM rAjAnaM kiM kruzE vEdhiSyAmi? pradhAnayAjakA uttaram avadan kaisaraM vinA kOpi rAjAsmAkaM nAsti|


tadA pIlAtaH punarapi bahirgatvA lOkAn avadat, asya kamapyaparAdhaM na labhE'haM, pazyata tad yuSmAn jnjApayituM yuSmAkaM sannidhau bahirEnam AnayAmi|


tasmin yIzau Izvarasya pUrvvanizcitamantraNAnirUpaNAnusArENa mRtyau samarpitE sati yUyaM taM dhRtvA duSTalOkAnAM hastaiH kruzE vidhitvAhata|


yuSmAkaM pUrvvapuruSAH kaM bhaviSyadvAdinaM nAtAPayan? yE tasya dhArmmikasya janasyAgamanakathAM kathitavantastAn aghnan yUyam adhUnA vizvAsaghAtinO bhUtvA taM dhArmmikaM janam ahata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्