Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




योहन 18:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 svaM prati yad ghaTiSyatE taj jnjAtvA yIzuragrEsaraH san tAnapRcchat kaM gavESayatha?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 स्वं प्रति यद् घटिष्यते तज् ज्ञात्वा यीशुरग्रेसरः सन् तानपृच्छत् कं गवेषयथ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 স্ৱং প্ৰতি যদ্ ঘটিষ্যতে তজ্ জ্ঞাৎৱা যীশুৰগ্ৰেসৰঃ সন্ তানপৃচ্ছৎ কং গৱেষযথ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 স্ৱং প্রতি যদ্ ঘটিষ্যতে তজ্ জ্ঞাৎৱা যীশুরগ্রেসরঃ সন্ তানপৃচ্ছৎ কং গৱেষযথ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 သွံ ပြတိ ယဒ် ဃဋိၐျတေ တဇ် ဇ္ဉာတွာ ယီၑုရဂြေသရး သန် တာနပၖစ္ဆတ် ကံ ဂဝေၐယထ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 સ્વં પ્રતિ યદ્ ઘટિષ્યતે તજ્ જ્ઞાત્વા યીશુરગ્રેસરઃ સન્ તાનપૃચ્છત્ કં ગવેષયથ?

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 18:4
27 अन्तरसन्दर्भाः  

anyanjca yirUzAlamnagaraM gatvA prAcInalOkEbhyaH pradhAnayAjakEbhya upAdhyAyEbhyazca bahuduHkhabhOgastai rhatatvaM tRtIyadinE punarutthAnanjca mamAvazyakam EtAH kathA yIzustatkAlamArabhya ziSyAn jnjApayitum ArabdhavAn|


yuSmAbhi rjnjAtaM dinadvayAt paraM nistAramaha upasthAsyati, tatra manujasutaH kruzEna hantuM parakarESu samarpiSyatE|


aparaM bhunjjAna uktavAn yuSmAn tathyaM vadAmi, yuSmAkamEkO mAM parakarESu samarpayiSyati|


tadAnIM yIzustAnavOcat, asyAM rajanyAmahaM yuSmAkaM sarvvESAM vighnarUpO bhaviSyAmi, yatO likhitamAstE, "mESANAM rakSakO yastaM prahariSyAmyahaM tataH| mESANAM nivahO nUnaM pravikIrNO bhaviSyati"||


kathayAmAsa ca mUsAvyavasthAyAM bhaviSyadvAdinAM granthESu gItapustakE ca mayi yAni sarvvANi vacanAni likhitAni tadanurUpANi ghaTiSyantE yuSmAbhiH sArddhaM sthitvAhaM yadEtadvAkyam avadaM tadidAnIM pratyakSamabhUt|


nistArOtsavasya kinjcitkAlAt pUrvvaM pRthivyAH pituH samIpagamanasya samayaH sannikarSObhUd iti jnjAtvA yIzurAprathamAd yESu jagatpravAsiSvAtmIyalOkESa prEma karOti sma tESu zESaM yAvat prEma kRtavAn|


yatO yO janastaM parakarESu samarpayiSyati taM sa jnjAtavAna; ataEva yUyaM sarvvE na pariSkRtA imAM kathAM kathitavAn|


tE pratyavadan, nAsaratIyaM yIzuM; tatO yIzuravAdId ahamEva saH; taiH saha vizvAsaghAtI yihUdAzcAtiSThat|


tatO yIzuH punarapi pRSThavAn kaM gavESayatha? tatastE pratyavadan nAsaratIyaM yIzuM|


anantaraM sarvvaM karmmAdhunA sampannamabhUt yIzuriti jnjAtvA dharmmapustakasya vacanaM yathA siddhaM bhavati tadartham akathayat mama pipAsA jAtA|


kintu yuSmAkaM madhyE kEcana avizvAsinaH santi kE kE na vizvasanti kO vA taM parakarESu samarpayiSyati tAn yIzurAprathamAd vEtti|


svasammukhE ya AnandO dakSiNE svasya yat sukhaM| anantaM tEna mAM pUrNaM kariSyasi na saMzayaH||


asmAkaM vinimayEna khrISTaH zarIrasambandhE daNPaM bhuktavAn atO hEtOH zarIrasambandhE yO daNPaM bhuktavAn sa pApAt mukta


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्