Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




योहन 18:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 tAH kathAH kathayitvA yIzuH ziSyAnAdAya kidrOnnAmakaM srOta uttIryya ziSyaiH saha tatratyOdyAnaM prAvizat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 ताः कथाः कथयित्वा यीशुः शिष्यानादाय किद्रोन्नामकं स्रोत उत्तीर्य्य शिष्यैः सह तत्रत्योद्यानं प्राविशत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 তাঃ কথাঃ কথযিৎৱা যীশুঃ শিষ্যানাদায কিদ্ৰোন্নামকং স্ৰোত উত্তীৰ্য্য শিষ্যৈঃ সহ তত্ৰত্যোদ্যানং প্ৰাৱিশৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 তাঃ কথাঃ কথযিৎৱা যীশুঃ শিষ্যানাদায কিদ্রোন্নামকং স্রোত উত্তীর্য্য শিষ্যৈঃ সহ তত্রত্যোদ্যানং প্রাৱিশৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 တား ကထား ကထယိတွာ ယီၑုး ၑိၐျာနာဒါယ ကိဒြောန္နာမကံ သြောတ ဥတ္တီရျျ ၑိၐျဲး သဟ တတြတျောဒျာနံ ပြာဝိၑတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 તાઃ કથાઃ કથયિત્વા યીશુઃ શિષ્યાનાદાય કિદ્રોન્નામકં સ્રોત ઉત્તીર્ય્ય શિષ્યૈઃ સહ તત્રત્યોદ્યાનં પ્રાવિશત્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 18:1
25 अन्तरसन्दर्भाः  

pazcAt tE gItamEkaM saMgIya jaitunAkhyagiriM gatavantaH|


anantaraM yIzuH ziSyaiH sAkaM gEtzimAnInAmakaM sthAnaM prasthAya tEbhyaH kathitavAn, adaH sthAnaM gatvA yAvadahaM prArthayiSyE tAvad yUyamatrOpavizata|


tadanantaraM tE gItamEkaM saMgIya bahi rjaitunaM zikhariNaM yayuH


aparanjca tESu gEtzimAnInAmakaM sthAna gatESu sa ziSyAn jagAda, yAvadahaM prArthayE tAvadatra sthAnE yUyaM samupavizata|


uttiSThata, vayaM vrajAmO yO janO mAM parapANiSu samarpayiSyatE pazyata sa samIpamAyAtaH|


ahaM pitari prEma karOmi tathA pitu rvidhivat karmmANi karOmIti yEna jagatO lOkA jAnanti tadartham uttiSThata vayaM sthAnAdasmAd gacchAma|


tadA mahAyAjakasya yasya dAsasya pitaraH karNamacchinat tasya kuTumbaH pratyuditavAn udyAnE tEna saha tiSThantaM tvAM kiM nApazyaM?


sOsmAkaM samIpamEtya paulasya kaTibandhanaM gRhItvA nijahastApAdAn baddhvA bhASitavAn yasyEdaM kaTibandhanaM taM yihUdIyalOkA yirUzAlamanagara itthaM baddhvA bhinnadEzIyAnAM karESu samarpayiSyantIti vAkyaM pavitra AtmA kathayati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्