Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




योहन 16:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 EtajjagatO'dhipati rdaNPAjnjAM prApnOti tasmAd daNPE prabOdhaM janayiSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 एतज्जगतोऽधिपति र्दण्डाज्ञां प्राप्नोति तस्माद् दण्डे प्रबोधं जनयिष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 এতজ্জগতোঽধিপতি ৰ্দণ্ডাজ্ঞাং প্ৰাপ্নোতি তস্মাদ্ দণ্ডে প্ৰবোধং জনযিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 এতজ্জগতোঽধিপতি র্দণ্ডাজ্ঞাং প্রাপ্নোতি তস্মাদ্ দণ্ডে প্রবোধং জনযিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ဧတဇ္ဇဂတော'ဓိပတိ ရ္ဒဏ္ဍာဇ္ဉာံ ပြာပ္နောတိ တသ္မာဒ် ဒဏ္ဍေ ပြဗောဓံ ဇနယိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 એતજ્જગતોઽધિપતિ ર્દણ્ડાજ્ઞાં પ્રાપ્નોતિ તસ્માદ્ દણ્ડે પ્રબોધં જનયિષ્યતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

11 etajjagato'dhipati rdaNDAjJAM prApnoti tasmAd daNDe prabodhaM janayiSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 16:11
34 अन्तरसन्दर्भाः  

kEnApi na virOdhaM sa vivAdanjca kariSyati| na ca rAjapathE tEna vacanaM zrAvayiSyatE|


kintvahaM yuSmAn vadAmi, manujA yAvantyAlasyavacAMsi vadanti, vicAradinE taduttaramavazyaM dAtavyaM,


tadAnIM sa tAn jagAda, vidyutamiva svargAt patantaM zaitAnam adarzam|


adhunA jagatOsya vicAra: sampatsyatE, adhunAsya jagata: patI rAjyAt cyOSyati|


itaH paraM yuSmAbhiH saha mama bahava AlApA na bhaviSyanti yataH kAraNAd Etasya jagataH patirAgacchati kintu mayA saha tasya kOpi sambandhO nAsti|


yuSmabhyaM kathayituM mamAnEkAH kathA AsatE, tAH kathA idAnIM yUyaM sOPhuM na zaknutha;


jIvitamRtObhayalOkAnAM vicAraM karttum IzvarO yaM niyuktavAn sa Eva sa janaH, imAM kathAM pracArayituM tasmin pramANaM dAtunjca sO'smAn AjnjApayat|


paulEna nyAyasya parimitabhOgasya caramavicArasya ca kathAyAM kathitAyAM satyAM phIlikSaH kampamAnaH san vyAharad idAnIM yAhi, aham avakAzaM prApya tvAm AhUsyAmi|


yathA tE mayi vizvasya pavitrIkRtAnAM madhyE bhAgaM prApnuvanti tadabhiprAyENa tESAM jnjAnacakSUMSi prasannAni karttuM tathAndhakArAd dIptiM prati zaitAnAdhikArAcca IzvaraM prati matIH parAvarttayituM tESAM samIpaM tvAM prESyAmi|


adhikantu zAntidAyaka IzvaraH zaitAnam avilambaM yuSmAkaM padAnAm adhO marddiSyati| asmAkaM prabhu ryIzukhrISTO yuSmAsu prasAdaM kriyAt| iti|


yasmin dinE mayA prakAzitasya susaMvAdasyAnusArAd IzvarO yIzukhrISTEna mAnuSANAm antaHkaraNAnAM gUPhAbhiprAyAn dhRtvA vicArayiSyati tasmin vicAradinE tat prakAziSyatE|


ata upayuktasamayAt pUrvvam arthataH prabhOrAgamanAt pUrvvaM yuSmAbhi rvicArO na kriyatAM| prabhurAgatya timirENa pracchannAni sarvvANi dIpayiSyati manasAM mantraNAzca prakAzayiSyati tasmin samaya IzvarAd Ekaikasya prazaMsA bhaviSyati|


yata Izvarasya pratimUrtti ryaH khrISTastasya tEjasaH susaMvAdasya prabhA yat tAn na dIpayEt tadartham iha lOkasya dEvO'vizvAsinAM jnjAnanayanam andhIkRtavAn EtasyOdAharaNaM tE bhavanti|


arthataH sAmpratam AjnjAlagghivaMzESu karmmakAriNam AtmAnam anvavrajata|


kinjca tEna rAjatvakarttRtvapadAni nistEjAMsi kRtvA parAjitAn ripUniva pragalbhatayA sarvvESAM dRSTigOcarE hrEpitavAn|


tESAm apatyAnAM rudhirapalalaviziSTatvAt sO'pi tadvat tadviziSTO'bhUt tasyAbhiprAyO'yaM yat sa mRtyubalAdhikAriNaM zayatAnaM mRtyunA balahInaM kuryyAt


anantakAlasthAyivicArAjnjA caitaiH punarbhittimUlaM na sthApayantaH khrISTaviSayakaM prathamOpadEzaM pazcAtkRtya siddhiM yAvad agrasarA bhavAma|


aparaM yathA mAnuSasyaikakRtvO maraNaM tat pazcAd vicArO nirUpitO'sti,


kintvadhunA varttamAnE AkAzabhUmaNPalE tEnaiva vAkyEna vahnyarthaM guptE vicAradinaM duSTamAnavAnAM vinAzanjca yAvad rakSyatE|


yaH pApAcAraM karOti sa zayatAnAt jAtO yataH zayatAna AditaH pApAcArI zayatAnasya karmmaNAM lOpArthamEvEzvarasya putraH prAkAzata|


pazyata sa mEghairAgacchati tEnaikaikasya cakSustaM drakSyati yE ca taM viddhavantastE 'pi taM vilOkiSyantE tasya kRtE pRthivIsthAH sarvvE vaMzA vilapiSyanti| satyam AmEn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्