Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




योहन 12:29 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 taczrutvA samIpasthalOkAnAM kEcid avadan mEghO'garjIt, kEcid avadan svargIyadUtO'nEna saha kathAmacakathat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 तच्श्रुत्वा समीपस्थलोकानां केचिद् अवदन् मेघोऽगर्जीत्, केचिद् अवदन् स्वर्गीयदूतोऽनेन सह कथामचकथत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 তচ্শ্ৰুৎৱা সমীপস্থলোকানাং কেচিদ্ অৱদন্ মেঘোঽগৰ্জীৎ, কেচিদ্ অৱদন্ স্ৱৰ্গীযদূতোঽনেন সহ কথামচকথৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 তচ্শ্রুৎৱা সমীপস্থলোকানাং কেচিদ্ অৱদন্ মেঘোঽগর্জীৎ, কেচিদ্ অৱদন্ স্ৱর্গীযদূতোঽনেন সহ কথামচকথৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 တစ္ၑြုတွာ သမီပသ္ထလောကာနာံ ကေစိဒ် အဝဒန် မေဃော'ဂရ္ဇီတ်, ကေစိဒ် အဝဒန် သွရ္ဂီယဒူတော'နေန သဟ ကထာမစကထတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

29 તચ્શ્રુત્વા સમીપસ્થલોકાનાં કેચિદ્ અવદન્ મેઘોઽગર્જીત્, કેચિદ્ અવદન્ સ્વર્ગીયદૂતોઽનેન સહ કથામચકથત્|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

29 taczrutvA samIpasthalokAnAM kecid avadan megho'garjIt, kecid avadan svargIyadUto'nena saha kathAmacakathat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 12:29
12 अन्तरसन्दर्भाः  

tasya sagginO lOkA api taM zabdaM zrutavantaH kintu kamapi na dRSTvA stabdhAH santaH sthitavantaH|


anantaram Izvarasya svargasthamandirasya dvAraM muktaM tanmandiramadhyE ca niyamamanjjUSA dRzyAbhavat, tEna taPitO ravAH stanitAni bhUmikampO gurutarazilAvRSTizcaitAni samabhavan|


anantaraM bahutOyAnAM rava iva gurutarastanitasya ca rava iva EkO ravaH svargAt mayAzrAvi| mayA zrutaH sa ravO vINAvAdakAnAM vINAvAdanasya sadRzaH|


anantaraM mayi nirIkSamANE mESazAvakEna tAsAM saptamudrANAm EkA mudrA muktA tatastESAM caturNAm Ekasya prANina Agatya pazyEtivAcakO mEghagarjanatulyO ravO mayA zrutaH|


pazcAt sa dUtO dhUpAdhAraM gRhItvA vEdyA vahninA pUrayitvA pRthivyAM nikSiptavAn tEna ravA mEghagarjjanAni vidyutO bhUmikampazcAbhavan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्