Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




योहन 1:31 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 aparaM nAhamEnaM pratyabhijnjAtavAn kintu isrAyEllOkA EnaM yathA paricinvanti tadabhiprAyENAhaM jalE majjayitumAgaccham|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

31 अपरं नाहमेनं प्रत्यभिज्ञातवान् किन्तु इस्रायेल्लोका एनं यथा परिचिन्वन्ति तदभिप्रायेणाहं जले मज्जयितुमागच्छम्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 অপৰং নাহমেনং প্ৰত্যভিজ্ঞাতৱান্ কিন্তু ইস্ৰাযেল্লোকা এনং যথা পৰিচিন্ৱন্তি তদভিপ্ৰাযেণাহং জলে মজ্জযিতুমাগচ্ছম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 অপরং নাহমেনং প্রত্যভিজ্ঞাতৱান্ কিন্তু ইস্রাযেল্লোকা এনং যথা পরিচিন্ৱন্তি তদভিপ্রাযেণাহং জলে মজ্জযিতুমাগচ্ছম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 အပရံ နာဟမေနံ ပြတျဘိဇ္ဉာတဝါန် ကိန္တု ဣသြာယေလ္လောကာ ဧနံ ယထာ ပရိစိနွန္တိ တဒဘိပြာယေဏာဟံ ဇလေ မဇ္ဇယိတုမာဂစ္ဆမ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

31 અપરં નાહમેનં પ્રત્યભિજ્ઞાતવાન્ કિન્તુ ઇસ્રાયેલ્લોકા એનં યથા પરિચિન્વન્તિ તદભિપ્રાયેણાહં જલે મજ્જયિતુમાગચ્છમ્|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

31 aparaM nAhamenaM pratyabhijJAtavAn kintu isrAyellokA enaM yathA paricinvanti tadabhiprAyeNAhaM jale majjayitumAgaccham|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 1:31
15 अन्तरसन्दर्भाः  

anantaraM yIzu ryOhanA majjitO bhavituM gAlIlpradEzAd yarddani tasya samIpam AjagAma|


svIyaM svIyaM duritam aggIkRtya tasyAM yarddani tEna majjitA babhUvuH|


santAnAn prati pitRNAM manAMsi dharmmajnjAnaM pratyanAjnjAgrAhiNazca parAvarttayituM, prabhOH paramEzvarasya sEvArtham EkAM sajjitajAtiM vidhAtunjca sa EliyarUpAtmazaktiprAptastasyAgrE gamiSyati|


yO mama pazcAdAgamiSyati sa mattO gurutaraH, yatO hEtOrmatpUrvvaM sO'varttata yasminnahaM kathAmimAM kathitavAn sa EvAyaM|


punazca yOhanaparamEkaM pramANaM datvA kathitavAn vihAyasaH kapOtavad avatarantamAtmAnam asyOparyyavatiSThantaM ca dRSTavAnaham|


nAhamEnaM pratyabhijnjAtavAn iti satyaM kintu yO jalE majjayituM mAM prairayat sa EvEmAM kathAmakathayat yasyOparyyAtmAnam avatarantam avatiSThantanjca drakSayasi saEva pavitrE Atmani majjayiSyati|


tadvArA yathA sarvvE vizvasanti tadarthaM sa tajjyOtiSi pramANaM dAtuM sAkSisvarUpO bhUtvAgamat,


tadA paula uktavAn itaH paraM ya upasthAsyati tasmin arthata yIzukhrISTE vizvasitavyamityuktvA yOhan manaHparivarttanasUcakEna majjanEna jalE lOkAn amajjayat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्