Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




याकूब 5:15 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 tasmAd vizvAsajAtaprArthanayA sa rOgI rakSAM yAsyati prabhuzca tam utthApayiSyati yadi ca kRtapApO bhavEt tarhi sa taM kSamiSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 तस्माद् विश्वासजातप्रार्थनया स रोगी रक्षां यास्यति प्रभुश्च तम् उत्थापयिष्यति यदि च कृतपापो भवेत् तर्हि स तं क्षमिष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 তস্মাদ্ ৱিশ্ৱাসজাতপ্ৰাৰ্থনযা স ৰোগী ৰক্ষাং যাস্যতি প্ৰভুশ্চ তম্ উত্থাপযিষ্যতি যদি চ কৃতপাপো ভৱেৎ তৰ্হি স তং ক্ষমিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 তস্মাদ্ ৱিশ্ৱাসজাতপ্রার্থনযা স রোগী রক্ষাং যাস্যতি প্রভুশ্চ তম্ উত্থাপযিষ্যতি যদি চ কৃতপাপো ভৱেৎ তর্হি স তং ক্ষমিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 တသ္မာဒ် ဝိၑွာသဇာတပြာရ္ထနယာ သ ရောဂီ ရက္ၐာံ ယာသျတိ ပြဘုၑ္စ တမ် ဥတ္ထာပယိၐျတိ ယဒိ စ ကၖတပါပေါ ဘဝေတ် တရှိ သ တံ က္ၐမိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 તસ્માદ્ વિશ્વાસજાતપ્રાર્થનયા સ રોગી રક્ષાં યાસ્યતિ પ્રભુશ્ચ તમ્ ઉત્થાપયિષ્યતિ યદિ ચ કૃતપાપો ભવેત્ તર્હિ સ તં ક્ષમિષ્યતે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 5:15
18 अन्तरसन्दर्भाः  

tataH paraM yEzu rmandirE taM naraM sAkSAtprApyAkathayat pazyEdAnIm anAmayO jAtOsi yathAdhikA durdazA na ghaTatE taddhEtOH pApaM karmma punarmAkArSIH|


sa yAn yAn lOkAn mahyamadadAt tESAmEkamapi na hArayitvA zESadinE sarvvAnaham utthApayAmi idaM matprErayituH piturabhimataM|


Izvarasya jnjAnAd ihalOkasya mAnavAH svajnjAnEnEzvarasya tattvabOdhaM na prAptavantastasmAd IzvaraH pracArarUpiNA pralApEna vizvAsinaH paritrAtuM rOcitavAn|


prabhu ryIzu ryEnOtthApitaH sa yIzunAsmAnapyutthApayiSyati yuSmAbhiH sArddhaM svasamIpa upasthApayiSyati ca, vayam Etat jAnImaH|


kintu sa niHsandEhaH san vizvAsEna yAcatAM yataH sandigdhO mAnavO vAyunA cAlitasyOtplavamAnasya ca samudrataraggasya sadRzO bhavati|


yuSmAkaM kazcid duHkhI bhavati? sa prArthanAM karOtu| kazcid vAnanditO bhavati? sa gItaM gAyatu|


yUyaM parasparam aparAdhAn aggIkurudhvam ArOgyaprAptyarthanjcaikajanO 'nyasya kRtE prArthanAM karOtu dhArmmikasya sayatnA prArthanA bahuzaktiviziSTA bhavati|


tarhi yO janaH pApinaM vipathabhramaNAt parAvarttayati sa tasyAtmAnaM mRtyuta uddhariSyati bahupApAnyAvariSyati cEti jAnAtu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्