Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




याकूब 3:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 yatO hEtOrIrSyA vivAdEcchA ca yatra vEdyEtE tatraiva kalahaH sarvvaM duSkRtanjca vidyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 यतो हेतोरीर्ष्या विवादेच्छा च यत्र वेद्येते तत्रैव कलहः सर्व्वं दुष्कृतञ्च विद्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 যতো হেতোৰীৰ্ষ্যা ৱিৱাদেচ্ছা চ যত্ৰ ৱেদ্যেতে তত্ৰৈৱ কলহঃ সৰ্ৱ্ৱং দুষ্কৃতঞ্চ ৱিদ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 যতো হেতোরীর্ষ্যা ৱিৱাদেচ্ছা চ যত্র ৱেদ্যেতে তত্রৈৱ কলহঃ সর্ৱ্ৱং দুষ্কৃতঞ্চ ৱিদ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ယတော ဟေတောရီရ္ၐျာ ဝိဝါဒေစ္ဆာ စ ယတြ ဝေဒျေတေ တတြဲဝ ကလဟး သရွွံ ဒုၐ္ကၖတဉ္စ ဝိဒျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

16 યતો હેતોરીર્ષ્યા વિવાદેચ્છા ચ યત્ર વેદ્યેતે તત્રૈવ કલહઃ સર્વ્વં દુષ્કૃતઞ્ચ વિદ્યતે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 3:16
11 अन्तरसन्दर्भाः  

tathA kasyApi parivArO yadi parasparaM virOdhI bhavati tarhi sOpi parivAraH sthiraM sthAtuM na zaknOti|


tataH sarvvanagaraM kalahEna paripUrNamabhavat, tataH paraM tE mAkidanIyagAyAristArkhanAmAnau paulasya dvau sahacarau dhRtvaikacittA raggabhUmiM javEna dhAvitavantaH|


aparaM yE janAH satyadharmmam agRhItvA viparItadharmmam gRhlanti tAdRzA virOdhijanAH kOpaM krOdhanjca bhOkSyantE|


yata IzvaraH kuzAsanajanakO nahi suzAsanajanaka EvEti pavitralOkAnAM sarvvasamitiSu prakAzatE|


yuSmanmadhyE mAtsaryyavivAdabhEdA bhavanti tataH kiM zArIrikAcAriNO nAdhvE mAnuSikamArgENa ca na caratha?


ahaM yadAgamiSyAmi, tadA yuSmAn yAdRzAn draSTuM nEcchAmi tAdRzAn drakSyAmi, yUyamapi mAM yAdRzaM draSTuM nEcchatha tAdRzaM drakSyatha, yuSmanmadhyE vivAda IrSyA krOdhO vipakSatA parApavAdaH karNEjapanaM darpaH kalahazcaitE bhaviSyanti;


indrajAlaM zatrutvaM vivAdO'ntarjvalanaM krOdhaH kalahO'naikyaM


kintu yuSmadantaHkaraNamadhyE yadi tiktErSyA vivAdEcchA ca vidyatE tarhi satyamatasya viruddhaM na zlAghadhvaM nacAnRtaM kathayata|


pApAtmatO jAtO yaH kAbil svabhrAtaraM hatavAn tatsadRzairasmAbhi rna bhavitavyaM| sa kasmAt kAraNAt taM hatavAn? tasya karmmANi duSTAni tadbhrAtuzca karmmANi dharmmANyAsan iti kAraNAt|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्