Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




याकूब 1:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 kintu sa niHsandEhaH san vizvAsEna yAcatAM yataH sandigdhO mAnavO vAyunA cAlitasyOtplavamAnasya ca samudrataraggasya sadRzO bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 किन्तु स निःसन्देहः सन् विश्वासेन याचतां यतः सन्दिग्धो मानवो वायुना चालितस्योत्प्लवमानस्य च समुद्रतरङ्गस्य सदृशो भवति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 কিন্তু স নিঃসন্দেহঃ সন্ ৱিশ্ৱাসেন যাচতাং যতঃ সন্দিগ্ধো মানৱো ৱাযুনা চালিতস্যোৎপ্লৱমানস্য চ সমুদ্ৰতৰঙ্গস্য সদৃশো ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 কিন্তু স নিঃসন্দেহঃ সন্ ৱিশ্ৱাসেন যাচতাং যতঃ সন্দিগ্ধো মানৱো ৱাযুনা চালিতস্যোৎপ্লৱমানস্য চ সমুদ্রতরঙ্গস্য সদৃশো ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ကိန္တု သ နိးသန္ဒေဟး သန် ဝိၑွာသေန ယာစတာံ ယတး သန္ဒိဂ္ဓော မာနဝေါ ဝါယုနာ စာလိတသျောတ္ပ္လဝမာနသျ စ သမုဒြတရင်္ဂသျ သဒၖၑော ဘဝတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

6 કિન્તુ સ નિઃસન્દેહઃ સન્ વિશ્વાસેન યાચતાં યતઃ સન્દિગ્ધો માનવો વાયુના ચાલિતસ્યોત્પ્લવમાનસ્ય ચ સમુદ્રતરઙ્ગસ્ય સદૃશો ભવતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

6 kintu sa niHsandehaH san vizvAsena yAcatAM yataH sandigdho mAnavo vAyunA cAlitasyotplavamAnasya ca samudrataraGgasya sadRzo bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 1:6
14 अन्तरसन्दर्भाः  

tataH pitara ityuktavAn, hE prabhO, yadi bhavAnEva, tarhi mAM bhavatsamIpaM yAtumAjnjApayatu|


tvam utthAyAvaruhya niHsandEhaM taiH saha gaccha mayaiva tE prESitAH|


ataEva mAnuSANAM cAturItO bhramakadhUrttatAyAzchalAcca jAtEna sarvvENa zikSAvAyunA vayaM yad bAlakA iva dOlAyamAnA na bhrAmyAma ityasmAbhi ryatitavyaM,


atO mamAbhimatamidaM puruSaiH krOdhasandEhau vinA pavitrakarAn uttOlya sarvvasmin sthAnE prArthanA kriyatAM|


kintu vizvAsaM vinA kO'pIzvarAya rOcituM na zaknOti yata IzvarO'sti svAnvESilOkEbhyaH puraskAraM dadAti cEtikathAyAm IzvarazaraNAgatai rvizvasitavyaM|


yUyaM nAnAvidhanUtanazikSAbhi rna parivarttadhvaM yatO'nugrahENAntaHkaraNasya susthirIbhavanaM kSEmaM na ca khAdyadravyaiH| yatastadAcAriNastai rnOpakRtAH|


tAdRzO mAnavaH prabhOH kinjcit prApsyatIti na manyatAM|


tasmAd vizvAsajAtaprArthanayA sa rOgI rakSAM yAsyati prabhuzca tam utthApayiSyati yadi ca kRtapApO bhavEt tarhi sa taM kSamiSyatE|


imE nirjalAni prasravaNAni pracaNPavAyunA cAlitA mEghAzca tESAM kRtE nityasthAyI ghOratarAndhakAraH sanjcitO 'sti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्