Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




इब्रानियों 3:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 mUsA yadvat tasya sarvvaparivAramadhyE vizvAsya AsIt, tadvat ayamapi svaniyOjakasya samIpE vizvAsyO bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 मूसा यद्वत् तस्य सर्व्वपरिवारमध्ये विश्वास्य आसीत्, तद्वत् अयमपि स्वनियोजकस्य समीपे विश्वास्यो भवति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 মূসা যদ্ৱৎ তস্য সৰ্ৱ্ৱপৰিৱাৰমধ্যে ৱিশ্ৱাস্য আসীৎ, তদ্ৱৎ অযমপি স্ৱনিযোজকস্য সমীপে ৱিশ্ৱাস্যো ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 মূসা যদ্ৱৎ তস্য সর্ৱ্ৱপরিৱারমধ্যে ৱিশ্ৱাস্য আসীৎ, তদ্ৱৎ অযমপি স্ৱনিযোজকস্য সমীপে ৱিশ্ৱাস্যো ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 မူသာ ယဒွတ် တသျ သရွွပရိဝါရမဓျေ ဝိၑွာသျ အာသီတ်, တဒွတ် အယမပိ သွနိယောဇကသျ သမီပေ ဝိၑွာသျော ဘဝတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

2 મૂસા યદ્વત્ તસ્ય સર્વ્વપરિવારમધ્યે વિશ્વાસ્ય આસીત્, તદ્વત્ અયમપિ સ્વનિયોજકસ્ય સમીપે વિશ્વાસ્યો ભવતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 3:2
14 अन्तरसन्दर्भाः  

ahaM yathA piturAjnjA gRhItvA tasya prEmabhAjanaM tiSThAmi tathaiva yUyamapi yadi mamAjnjA guhlItha tarhi mama prEmabhAjanAni sthAsyatha|


tvaM yasya karmmaNO bhAraM mahyaM dattavAn, tat sampannaM kRtvA jagatyasmin tava mahimAnaM prAkAzayaM|


yO janaH svataH kathayati sa svIyaM gauravam IhatE kintu yaH prErayitu rgauravam IhatE sa satyavAdI tasmin kOpyadharmmO nAsti|


matprErayitA pitA mAm EkAkinaM na tyajati sa mayA sArddhaM tiSThati yatOhaM tadabhimataM karmma sadA karOmi|


yUyamapi tatra saMgrathyamAnA AtmanEzvarasya vAsasthAnaM bhavatha|


mahyaM zaktidAtA yO'smAkaM prabhuH khrISTayIzustamahaM dhanyaM vadAmi|


yadi vA vilambEya tarhIzvarasya gRhE 'rthataH satyadharmmasya stambhabhittimUlasvarUpAyAm amarEzvarasya samitau tvayA kIdRza AcAraH karttavyastat jnjAtuM zakSyatE|


atO hEtOH sa yathA kRpAvAn prajAnAM pApazOdhanArtham IzvarOddEzyaviSayE vizvAsyO mahAyAjakO bhavEt tadarthaM sarvvaviSayE svabhrAtRNAM sadRzIbhavanaM tasyOcitam AsIt|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्