Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




गलातियों 1:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 matsahavarttinO bhrAtarazca vayaM gAlAtIyadEzasthAH samitIH prati patraM likhAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 मत्सहवर्त्तिनो भ्रातरश्च वयं गालातीयदेशस्थाः समितीः प्रति पत्रं लिखामः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 মৎসহৱৰ্ত্তিনো ভ্ৰাতৰশ্চ ৱযং গালাতীযদেশস্থাঃ সমিতীঃ প্ৰতি পত্ৰং লিখামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 মৎসহৱর্ত্তিনো ভ্রাতরশ্চ ৱযং গালাতীযদেশস্থাঃ সমিতীঃ প্রতি পত্রং লিখামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 မတ္သဟဝရ္တ္တိနော ဘြာတရၑ္စ ဝယံ ဂါလာတီယဒေၑသ္ထား သမိတီး ပြတိ ပတြံ လိခါမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

2 મત્સહવર્ત્તિનો ભ્રાતરશ્ચ વયં ગાલાતીયદેશસ્થાઃ સમિતીઃ પ્રતિ પત્રં લિખામઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

2 matsahavarttino bhrAtarazca vayaM gAlAtIyadezasthAH samitIH prati patraM likhAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 1:2
8 अन्तरसन्दर्भाः  

tatra kiyatkAlaM yApayitvA tasmAt prasthAya sarvvESAM ziSyANAM manAMsi susthirANi kRtvA kramazO galAtiyAphrugiyAdEzayO rbhramitvA gatavAn|


itthaM sati yihUdiyAgAlIlzOmirONadEzIyAH sarvvA maNPalyO vizrAmaM prAptAstatastAsAM niSThAbhavat prabhO rbhiyA pavitrasyAtmanaH sAntvanayA ca kAlaM kSEpayitvA bahusaMkhyA abhavan|


pavitralOkAnAM kRtE yO'rthasaMgrahastamadhi gAlAtIyadEzasya samAjA mayA yad AdiSTAstad yuSmAbhirapi kriyatAM|


hE nirbbOdhA gAlAtilOkAH, yuSmAkaM madhyE kruzE hata iva yIzuH khrISTO yuSmAkaM samakSaM prakAzita AsIt atO yUyaM yathA satyaM vAkyaM na gRhlItha tathA kEnAmuhyata?


kintu tasya parIkSitatvaM yuSmAbhi rjnjAyatE yataH putrO yAdRk pituH sahakArI bhavati tathaiva susaMvAdasya paricaryyAyAM sa mama sahakArI jAtaH|


yUyaM yIzukhrISTasyaikaikaM pavitrajanaM namaskuruta| mama saggibhrAtarO yUSmAn namaskurvvatE|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्