Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




इफिसियों 2:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 svakIyakruzE zatrutAM nihatya tEnaivaikasmin zarIrE tayO rdvayOrIzvarENa sandhiM kArayituM nizcatavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 स्वकीयक्रुशे शत्रुतां निहत्य तेनैवैकस्मिन् शरीरे तयो र्द्वयोरीश्वरेण सन्धिं कारयितुं निश्चतवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 স্ৱকীযক্ৰুশে শত্ৰুতাং নিহত্য তেনৈৱৈকস্মিন্ শৰীৰে তযো ৰ্দ্ৱযোৰীশ্ৱৰেণ সন্ধিং কাৰযিতুং নিশ্চতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 স্ৱকীযক্রুশে শত্রুতাং নিহত্য তেনৈৱৈকস্মিন্ শরীরে তযো র্দ্ৱযোরীশ্ৱরেণ সন্ধিং কারযিতুং নিশ্চতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 သွကီယကြုၑေ ၑတြုတာံ နိဟတျ တေနဲဝဲကသ္မိန် ၑရီရေ တယော ရ္ဒွယောရီၑွရေဏ သန္ဓိံ ကာရယိတုံ နိၑ္စတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

16 સ્વકીયક્રુશે શત્રુતાં નિહત્ય તેનૈવૈકસ્મિન્ શરીરે તયો ર્દ્વયોરીશ્વરેણ સન્ધિં કારયિતું નિશ્ચતવાન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 2:16
14 अन्तरसन्दर्भाः  

phalatO vayaM yadA ripava Asma tadEzvarasya putrasya maraNEna tEna sArddhaM yadyasmAkaM mElanaM jAtaM tarhi mElanaprAptAH santO'vazyaM tasya jIvanEna rakSAM lapsyAmahE|


vayaM yat pApasya dAsAH puna rna bhavAmastadartham asmAkaM pAparUpazarIrasya vinAzArtham asmAkaM purAtanapuruSastEna sAkaM kruzE'hanyatEti vayaM jAnImaH|


yasmAcchArIrasya durbbalatvAd vyavasthayA yat karmmAsAdhyam IzvarO nijaputraM pApizarIrarUpaM pApanAzakabalirUpanjca prESya tasya zarIrE pApasya daNPaM kurvvan tatkarmma sAdhitavAn|


yataH zArIrikabhAva Izvarasya viruddhaH zatrutAbhAva Eva sa Izvarasya vyavasthAyA adhInO na bhavati bhavitunjca na zaknOti|


vayaM bahavaH santO'pyEkapUpasvarUpA EkavapuHsvarUpAzca bhavAmaH, yatO vayaM sarvva EkapUpasya sahabhAginaH|


khrISTEna sArddhaM kruzE hatO'smi tathApi jIvAmi kintvahaM jIvAmIti nahi khrISTa Eva madanta rjIvati| sAmprataM sazarIrENa mayA yajjIvitaM dhAryyatE tat mama dayAkAriNi madarthaM svIyaprANatyAgini cEzvaraputrE vizvasatA mayA dhAryyatE|


yataH sa sandhiM vidhAya tau dvau svasmin EkaM nutanaM mAnavaM karttuM


arthata Izvarasya zaktEH prakAzAt tasyAnugrahENa yO varO mahyam adAyi tEnAhaM yasya susaMvAdasya paricArakO'bhavaM,


yUyam EkazarIrA EkAtmAnazca tadvad AhvAnEna yUyam EkapratyAzAprAptayE samAhUtAH|


yacca daNPAjnjArUpaM RNapatram asmAkaM viruddham AsIt tat pramArjjitavAn zalAkAbhiH kruzE baddhvA dUrIkRtavAMzca|


yasyAH prAptayE yUyam Ekasmin zarIrE samAhUtA abhavata sEzvarIyA zAnti ryuSmAkaM manAMsyadhitiSThatu yUyanjca kRtajnjA bhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्