Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 9:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 pazcAt hE zaula hE zaula kutO mAM tAPayasi? svaM prati prOktam EtaM zabdaM zrutvA

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 पश्चात् हे शौल हे शौल कुतो मां ताडयसि? स्वं प्रति प्रोक्तम् एतं शब्दं श्रुत्वा

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 পশ্চাৎ হে শৌল হে শৌল কুতো মাং তাডযসি? স্ৱং প্ৰতি প্ৰোক্তম্ এতং শব্দং শ্ৰুৎৱা

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 পশ্চাৎ হে শৌল হে শৌল কুতো মাং তাডযসি? স্ৱং প্রতি প্রোক্তম্ এতং শব্দং শ্রুৎৱা

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ပၑ္စာတ် ဟေ ၑော်လ ဟေ ၑော်လ ကုတော မာံ တာဍယသိ? သွံ ပြတိ ပြောက္တမ် ဧတံ ၑဗ္ဒံ ၑြုတွာ

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 પશ્ચાત્ હે શૌલ હે શૌલ કુતો માં તાડયસિ? સ્વં પ્રતિ પ્રોક્તમ્ એતં શબ્દં શ્રુત્વા

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

4 pazcAt he zaula he zaula kuto mAM tADayasi? svaM prati proktam etaM zabdaM zrutvA

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 9:4
22 अन्तरसन्दर्भाः  

tadAnIM rAjA tAn prativadiSyati, yuSmAnahaM satyaM vadAmi, mamaitESAM bhrAtRNAM madhyE kanjcanaikaM kSudratamaM prati yad akuruta, tanmAM pratyakuruta|


tatO yIzuH pratyuvAca hE marthE hE marthE, tvaM nAnAkAryyESu cintitavatI vyagrA cAsi,


tadAhamEva sa tasyaitAM kathAM zrutvaiva tE pazcAdEtya bhUmau patitAH|


tadA yIzustAm avadat hE mariyam| tataH sA parAvRtya pratyavadat hE rabbUnI arthAt hE gurO|


bhOjanE samAptE sati yIzuH zimOnpitaraM pRSTavAn, hE yUnasaH putra zimOn tvaM kim EtEbhyOdhikaM mayi prIyasE? tataH sa uditavAn satyaM prabhO tvayi prIyE'haM tad bhavAn jAnAti; tadA yIzurakathayat tarhi mama mESazAvakagaNaM pAlaya|


tataH sApi tasya caraNasannidhau patitvA prANAn atyAkSIt| pazcAt tE yuvAnO'bhyantaram Agatya tAmapi mRtAM dRSTvA bahi rnItvA tasyAH patyuH pArzvE zmazAnE sthApitavantaH|


sa pRSTavAn, hE prabhO bhavAn kaH? tadA prabhurakathayat yaM yIzuM tvaM tAPayasi sa EvAhaM; kaNTakasya mukhE padAghAtakaraNaM tava kaSTam|


ityatrEzvarasya yAdRzI kRpA tAdRzaM bhayAnakatvamapi tvayA dRzyatAM; yE patitAstAn prati tasya bhayAnakatvaM dRzyatAM, tvanjca yadi tatkRpAzritastiSThasi tarhi tvAM prati kRpA drakSyatE; nO cEt tvamapi tadvat chinnO bhaviSyasi|


dEha EkaH sannapi yadvad bahvaggayuktO bhavati, tasyaikasya vapuSO 'ggAnAM bahutvEna yadvad EkaM vapu rbhavati, tadvat khrISTaH|


aparAt kastvAM vizESayati? tubhyaM yanna datta tAdRzaM kiM dhArayasi? adattEnEva dattEna vastunA kutaH zlAghasE?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्