Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 6:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 stiphAnOे vizvAsEna parAkramENa ca paripUrNaH san lOkAnAM madhyE bahuvidham adbhutam AzcaryyaM karmmAkarOt|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 स्तिफानोे विश्वासेन पराक्रमेण च परिपूर्णः सन् लोकानां मध्ये बहुविधम् अद्भुतम् आश्चर्य्यं कर्म्माकरोत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 স্তিফানোे ৱিশ্ৱাসেন পৰাক্ৰমেণ চ পৰিপূৰ্ণঃ সন্ লোকানাং মধ্যে বহুৱিধম্ অদ্ভুতম্ আশ্চৰ্য্যং কৰ্ম্মাকৰোৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 স্তিফানোे ৱিশ্ৱাসেন পরাক্রমেণ চ পরিপূর্ণঃ সন্ লোকানাং মধ্যে বহুৱিধম্ অদ্ভুতম্ আশ্চর্য্যং কর্ম্মাকরোৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 သ္တိဖာနောे ဝိၑွာသေန ပရာကြမေဏ စ ပရိပူရ္ဏး သန် လောကာနာံ မဓျေ ဗဟုဝိဓမ် အဒ္ဘုတမ် အာၑ္စရျျံ ကရ္မ္မာကရောတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

8 સ્તિફાનોे વિશ્વાસેન પરાક્રમેણ ચ પરિપૂર્ણઃ સન્ લોકાનાં મધ્યે બહુવિધમ્ અદ્ભુતમ્ આશ્ચર્ય્યં કર્મ્માકરોત્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 6:8
11 अन्तरसन्दर्भाः  

tadA yIzurakathayad AzcaryyaM karmma citraM cihnaM ca na dRSTA yUyaM na pratyESyatha|


kintu stiphAnO jnjAnEna pavitrENAtmanA ca IdRzIM kathAM kathitavAn yasyAstE ApattiM karttuM nAzaknuvan|


tadA mahAsabhAsthAH sarvvE taM prati sthirAM dRSTiM kRtvA svargadUtamukhasadRzaM tasya mukham apazyan|


atO hE bhrAtRgaNa vayam EtatkarmmaNO bhAraM yEbhyO dAtuM zaknuma EtAdRzAn sukhyAtyApannAn pavitrENAtmanA jnjAnEna ca pUrNAn sapprajanAn yUyaM svESAM madhyE manOnItAn kuruta,


EtasyAM kathAyAM sarvvE lOkAH santuSTAH santaH svESAM madhyAt stiphAnaH philipaH prakharO nikAnOr tIman parmmiNA yihUdimatagrAhI-AntiyakhiyAnagarIyO nikalA EtAn paramabhaktAn pavitrENAtmanA paripUrNAn sapta janAn


kintu stiphAnaH pavitrENAtmanA pUrNO bhUtvA gagaNaM prati sthiradRSTiM kRtvA Izvarasya dakSiNE daNPAyamAnaM yIzunjca vilOkya kathitavAn;


tatO'zuci-bhRtagrastalOkEbhyO bhUtAzcItkRtyAgacchan tathA bahavaH pakSAghAtinaH khanjjA lOkAzca svasthA abhavan|


sa Eva ca kAMzcana prEritAn aparAn bhaviSyadvAdinO'parAn susaMvAdapracArakAn aparAn pAlakAn upadEzakAMzca niyuktavAn|


yataH sA paricaryyA yai rbhadrarUpENa sAdhyatE tE zrESThapadaM prApnuvanti khrISTE yIzau vizvAsEna mahOtsukA bhavanti ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्