Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 5:32 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 Etasmin vayamapi sAkSiNa AsmahE, tat kEvalaM nahi, Izvara AjnjAgrAhibhyO yaM pavitram AtmanaM dattavAn sOpi sAkSyasti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

32 एतस्मिन् वयमपि साक्षिण आस्महे, तत् केवलं नहि, ईश्वर आज्ञाग्राहिभ्यो यं पवित्रम् आत्मनं दत्तवान् सोपि साक्ष्यस्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 এতস্মিন্ ৱযমপি সাক্ষিণ আস্মহে, তৎ কেৱলং নহি, ঈশ্ৱৰ আজ্ঞাগ্ৰাহিভ্যো যং পৱিত্ৰম্ আত্মনং দত্তৱান্ সোপি সাক্ষ্যস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 এতস্মিন্ ৱযমপি সাক্ষিণ আস্মহে, তৎ কেৱলং নহি, ঈশ্ৱর আজ্ঞাগ্রাহিভ্যো যং পৱিত্রম্ আত্মনং দত্তৱান্ সোপি সাক্ষ্যস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 ဧတသ္မိန် ဝယမပိ သာက္ၐိဏ အာသ္မဟေ, တတ် ကေဝလံ နဟိ, ဤၑွရ အာဇ္ဉာဂြာဟိဘျော ယံ ပဝိတြမ် အာတ္မနံ ဒတ္တဝါန် သောပိ သာက္ၐျသ္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

32 એતસ્મિન્ વયમપિ સાક્ષિણ આસ્મહે, તત્ કેવલં નહિ, ઈશ્વર આજ્ઞાગ્રાહિભ્યો યં પવિત્રમ્ આત્મનં દત્તવાન્ સોપિ સાક્ષ્યસ્તિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

32 etasmin vayamapi sAkSiNa Asmahe, tat kevalaM nahi, Izvara AjJAgrAhibhyo yaM pavitram AtmanaM dattavAn sopi sAkSyasti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 5:32
17 अन्तरसन्दर्भाः  

yE tasmin vizvasanti ta AtmAnaM prApsyantItyarthE sa idaM vAkyaM vyAhRtavAn EtatkAlaM yAvad yIzu rvibhavaM na prAptastasmAt pavitra AtmA nAdIyata|


kintu yuSmAsu pavitrasyAtmana AvirbhAvE sati yUyaM zaktiM prApya yirUzAlami samastayihUdAzOmirONadEzayOH pRthivyAH sImAM yAvad yAvantO dEzAstESu yarvvESu ca mayi sAkSyaM dAsyatha|


pitarasyaitatkathAkathanakAlE sarvvESAM zrOtRNAmupari pavitra AtmAvArOhat|


punazca gAlIlapradEzAd yirUzAlamanagaraM tEna sArddhaM yE lOkA Agacchan sa bahudinAni tEbhyO darzanaM dattavAn, atasta idAnIM lOkAn prati tasya sAkSiNaH santi|


dEvatAprasAdabhakSyaM raktabhakSyaM galapIPanamAritaprANibhakSyaM vyabhicArakarmma cEmAni sarvvANi yuSmAbhistyAjyAni; EtatprayOjanIyAjnjAvyatirEkEna yuSmAkam upari bhAramanyaM na nyasituM pavitrasyAtmanO'smAkanjca ucitajnjAnam abhavat|


ataH paramEzvara EnaM yIzuM zmazAnAd udasthApayat tatra vayaM sarvvE sAkSiNa AsmahE|


tasmAt sarvvE pavitrENAtmanA paripUrNAH santa AtmA yathA vAcitavAn tadanusArENAnyadEzIyAnAM bhASA uktavantaH|


tataH pitarOnyaprEritAzca pratyavadan mAnuSasyAjnjAgrahaNAd IzvarasyAjnjAgrahaNam asmAkamucitam|


aparanjca vayam Izvarasya santAnA Etasmin pavitra AtmA svayam asmAkam AtmAbhiH sArddhaM pramANaM dadAti|


EtattRtIyavAram ahaM yuSmatsamIpaM gacchAmi tEna sarvvA kathA dvayOstrayANAM vA sAkSiNAM mukhEna nizcESyatE|


tatastai rviSayaistE yanna svAn kintvasmAn upakurvvantyEtat tESAM nikaTE prAkAzyata| yAMzca tAn viSayAn divyadUtA apyavanatazirasO nirIkSitum abhilaSanti tE viSayAH sAmprataM svargAt prESitasya pavitrasyAtmanaH sahAyyAd yuSmatsamIpE susaMvAdapracArayitRbhiH prAkAzyanta|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्