Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 28:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 kintu paula indhanAni saMgRhya yadA tasmin agrau nirakSipat, tadA vahnEH pratApAt EkaH kRSNasarpO nirgatya tasya hastE draSTavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 किन्तु पौल इन्धनानि संगृह्य यदा तस्मिन् अग्रौ निरक्षिपत्, तदा वह्नेः प्रतापात् एकः कृष्णसर्पो निर्गत्य तस्य हस्ते द्रष्टवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 কিন্তু পৌল ইন্ধনানি সংগৃহ্য যদা তস্মিন্ অগ্ৰৌ নিৰক্ষিপৎ, তদা ৱহ্নেঃ প্ৰতাপাৎ একঃ কৃষ্ণসৰ্পো নিৰ্গত্য তস্য হস্তে দ্ৰষ্টৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 কিন্তু পৌল ইন্ধনানি সংগৃহ্য যদা তস্মিন্ অগ্রৌ নিরক্ষিপৎ, তদা ৱহ্নেঃ প্রতাপাৎ একঃ কৃষ্ণসর্পো নির্গত্য তস্য হস্তে দ্রষ্টৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ကိန္တု ပေါ်လ ဣန္ဓနာနိ သံဂၖဟျ ယဒါ တသ္မိန် အဂြော် နိရက္ၐိပတ်, တဒါ ဝဟ္နေး ပြတာပါတ် ဧကး ကၖၐ္ဏသရ္ပော နိရ္ဂတျ တသျ ဟသ္တေ ဒြၐ္ဋဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 કિન્તુ પૌલ ઇન્ધનાનિ સંગૃહ્ય યદા તસ્મિન્ અગ્રૌ નિરક્ષિપત્, તદા વહ્નેઃ પ્રતાપાત્ એકઃ કૃષ્ણસર્પો નિર્ગત્ય તસ્ય હસ્તે દ્રષ્ટવાન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 28:3
13 अन्तरसन्दर्भाः  

rE bhujagavaMzA yUyamasAdhavaH santaH kathaM sAdhu vAkyaM vaktuM zakSyatha? yasmAd antaHkaraNasya pUrNabhAvAnusArAd vadanAd vacO nirgacchati|


rE bhujagAH kRSNabhujagavaMzAH, yUyaM kathaM narakadaNPAd rakSiSyadhvE|


aparaM bahUn phirUzinaH sidUkinazca manujAn maMktuM svasamIpam AgacchtO vilOkya sa tAn abhidadhau, rE rE bhujagavaMzA AgAmInaH kOpAt palAyituM yuSmAn kazcEtitavAn?


aparaM taiH sarpESu dhRtESu prANanAzakavastuni pItE ca tESAM kApi kSati rna bhaviSyati; rOgiNAM gAtrESu karArpitE tE'rOgA bhaviSyanti ca|


asabhyalOkA yathESTam anukampAM kRtvA varttamAnavRSTEH zItAcca vahniM prajjvAlyAsmAkam Atithyam akurvvan|


tE'sabhyalOkAstasya hastE sarpam avalambamAnaM dRSTvA parasparam uktavanta ESa janO'vazyaM narahA bhaviSyati, yatO yadyapi jaladhE rakSAM prAptavAn tathApi pratiphaladAyaka EnaM jIvituM na dadAti|


tE kiM khrISTasya paricArakAH? ahaM tEbhyO'pi tasya mahAparicArakaH; kintu nirbbOdha iva bhASE, tEbhyO'pyahaM bahuparizramE bahuprahArE bahuvAraM kArAyAM bahuvAraM prANanAzasaMzayE ca patitavAn|


bhramakasamA vayaM satyavAdinO bhavAmaH, aparicitasamA vayaM suparicitA bhavAmaH, mRtakalpA vayaM jIvAmaH, daNPyamAnA vayaM na hanyAmahE,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्