Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 28:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 asmAsu rOmAnagaraM gatESu zatasEnApatiH sarvvAn bandIn pradhAnasEnApatEH samIpE samArpayat kintu paulAya svarakSakapadAtinA saha pRthag vastum anumatiM dattavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 अस्मासु रोमानगरं गतेषु शतसेनापतिः सर्व्वान् बन्दीन् प्रधानसेनापतेः समीपे समार्पयत् किन्तु पौलाय स्वरक्षकपदातिना सह पृथग् वस्तुम् अनुमतिं दत्तवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 অস্মাসু ৰোমানগৰং গতেষু শতসেনাপতিঃ সৰ্ৱ্ৱান্ বন্দীন্ প্ৰধানসেনাপতেঃ সমীপে সমাৰ্পযৎ কিন্তু পৌলায স্ৱৰক্ষকপদাতিনা সহ পৃথগ্ ৱস্তুম্ অনুমতিং দত্তৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 অস্মাসু রোমানগরং গতেষু শতসেনাপতিঃ সর্ৱ্ৱান্ বন্দীন্ প্রধানসেনাপতেঃ সমীপে সমার্পযৎ কিন্তু পৌলায স্ৱরক্ষকপদাতিনা সহ পৃথগ্ ৱস্তুম্ অনুমতিং দত্তৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 အသ္မာသု ရောမာနဂရံ ဂတေၐု ၑတသေနာပတိး သရွွာန် ဗန္ဒီန် ပြဓာနသေနာပတေး သမီပေ သမာရ္ပယတ် ကိန္တု ပေါ်လာယ သွရက္ၐကပဒါတိနာ သဟ ပၖထဂ် ဝသ္တုမ် အနုမတိံ ဒတ္တဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

16 અસ્માસુ રોમાનગરં ગતેષુ શતસેનાપતિઃ સર્વ્વાન્ બન્દીન્ પ્રધાનસેનાપતેઃ સમીપે સમાર્પયત્ કિન્તુ પૌલાય સ્વરક્ષકપદાતિના સહ પૃથગ્ વસ્તુમ્ અનુમતિં દત્તવાન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 28:16
18 अन्तरसन्दर्भाः  

tasmin samayE klaudiyaH sarvvAn yihUdIyAn rOmAnagaraM vihAya gantum AjnjApayat, tasmAt priskillAnAmnA jAyayA sArddham itAliyAdEzAt kinjcitpUrvvam Agamat yaH pantadEzE jAta AkkilanAmA yihUdIyalOkaH paulastaM sAkSAt prApya tayOH samIpamitavAn|


sarvvESvEtESu karmmasu sampannESu satsu paulO mAkidaniyAkhAyAdEzAbhyAM yirUzAlamaM gantuM matiM kRtvA kathitavAn tatsthAnaM yAtrAyAM kRtAyAM satyAM mayA rOmAnagaraM draSTavyaM|


phrugiyA-pamphuliyA-misaranivAsinaH kurINInikaTavarttilUbIyapradEzanivAsinO rOmanagarAd AgatA yihUdIyalOkA yihUdIyamatagrAhiNaH krItIyA arAbIyAdayO lOkAzca yE vayam


rAtrO prabhustasya samIpE tiSThan kathitavAn hE paula nirbhayO bhava yathA yirUzAlamnagarE mayi sAkSyaM dattavAn tathA rOmAnagarEpi tvayA dAtavyam|


anantaraM bandhanaM vinA paulaM rakSituM tasya sEvanAya sAkSAtkaraNAya vA tadIyAtmIyabandhujanAn na vArayitunjca zamasEnApatim AdiSTavAn|


parasmin divasE 'smAbhiH sIdOnnagarE pOtE lAgitE tatra yUliyaH sEnApatiH paulaM prati saujanyaM pradarthya sAntvanArthaM bandhubAndhavAn upayAtum anujajnjau|


tataH paulaH sEnApatayE sainyagaNAya ca kathitavAn, EtE yadi pOtamadhyE na tiSThanti tarhi yuSmAkaM rakSaNaM na zakyaM|


kintu zatasEnApatiH paulaM rakSituM prayatnaM kRtvA tAn taccESTAyA nivartya ityAdiSTavAn, yE bAhutaraNaM jAnanti tE'grE prOllampya samudrE patitvA bAhubhistIrttvA kUlaM yAntu|


aparaM tvayA dRSTA yOSit sA mahAnagarI yA pRthivyA rAjnjAm upari rAjatvaM kurutE|


atra jnjAnayuktayA buddhyA prakAzitavyaM| tAni saptazirAMsi tasyA yOSita upavEzanasthAnasvarUpAH saptagirayaH sapta rAjAnazca santi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्