Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 25:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 yataH pathimadhyE gOpanEna paulaM hantuM tai rghAtakA niyuktAH| phISTa uttaraM dattavAn paulaH kaisariyAyAM sthAsyati punaralpadinAt param ahaM tatra yAsyAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 यतः पथिमध्ये गोपनेन पौलं हन्तुं तै र्घातका नियुक्ताः। फीष्ट उत्तरं दत्तवान् पौलः कैसरियायां स्थास्यति पुनरल्पदिनात् परम् अहं तत्र यास्यामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 যতঃ পথিমধ্যে গোপনেন পৌলং হন্তুং তৈ ৰ্ঘাতকা নিযুক্তাঃ| ফীষ্ট উত্তৰং দত্তৱান্ পৌলঃ কৈসৰিযাযাং স্থাস্যতি পুনৰল্পদিনাৎ পৰম্ অহং তত্ৰ যাস্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 যতঃ পথিমধ্যে গোপনেন পৌলং হন্তুং তৈ র্ঘাতকা নিযুক্তাঃ| ফীষ্ট উত্তরং দত্তৱান্ পৌলঃ কৈসরিযাযাং স্থাস্যতি পুনরল্পদিনাৎ পরম্ অহং তত্র যাস্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ယတး ပထိမဓျေ ဂေါပနေန ပေါ်လံ ဟန္တုံ တဲ ရ္ဃာတကာ နိယုက္တား၊ ဖီၐ္ဋ ဥတ္တရံ ဒတ္တဝါန် ပေါ်လး ကဲသရိယာယာံ သ္ထာသျတိ ပုနရလ္ပဒိနာတ် ပရမ် အဟံ တတြ ယာသျာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 યતઃ પથિમધ્યે ગોપનેન પૌલં હન્તું તૈ ર્ઘાતકા નિયુક્તાઃ| ફીષ્ટ ઉત્તરં દત્તવાન્ પૌલઃ કૈસરિયાયાં સ્થાસ્યતિ પુનરલ્પદિનાત્ પરમ્ અહં તત્ર યાસ્યામિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 25:4
8 अन्तरसन्दर्भाः  

anantaraM bandhanaM vinA paulaM rakSituM tasya sEvanAya sAkSAtkaraNAya vA tadIyAtmIyabandhujanAn na vArayitunjca zamasEnApatim AdiSTavAn|


kintu vatsaradvayAt paraM parkiyaphISTa phAlikSasya padaM prAptE sati phIlikSO yihUdIyAn santuSTAn cikIrSan paulaM baddhaM saMsthApya gatavAn|


anantaraM phISTO nijarAjyam Agatya dinatrayAt paraM kaisariyAtO yirUzAlamnagaram Agamat|


kiyaddinEbhyaH param AgripparAjA barNIkI ca phISTaM sAkSAt karttuM kaisariyAnagaram Agatavantau|


tatOham ityuttaram avadaM yAvad apOditO janaH svApavAdakAn sAkSAt kRtvA svasmin yO'parAdha ArOpitastasya pratyuttaraM dAtuM suyOgaM na prApnOti, tAvatkAlaM kasyApi mAnuSasya prANanAzAjnjApanaM rOmilOkAnAM rIti rnahi|


tatastasya mAnuSasya yadi kazcid aparAdhastiSThati tarhi yuSmAkaM yE zaknuvanti tE mayA saha tatra gatvA tamapavadantu sa EtAM kathAM kathitavAn|


dazadivasEbhyO'dhikaM vilambya phISTastasmAt kaisariyAnagaraM gatvA parasmin divasE vicArAsana upadizya paulam AnEtum AjnjApayat|


philipazcAsdOdnagaram upasthAya tasmAt kaisariyAnagara upasthitikAlaparyyanataM sarvvasminnagarE susaMvAdaM pracArayan gatavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्