Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 23:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 tataH sa tamAdAya sahasrasEnApatEH samIpam upasthAya kathitavAn, bhavataH samIpE'sya kimapi nivEdanamAstE tasmAt bandiH paulO mAmAhUya bhavataH samIpam Enam AnEtuM prArthitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 ततः स तमादाय सहस्रसेनापतेः समीपम् उपस्थाय कथितवान्, भवतः समीपेऽस्य किमपि निवेदनमास्ते तस्मात् बन्दिः पौलो मामाहूय भवतः समीपम् एनम् आनेतुं प्रार्थितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 ততঃ স তমাদায সহস্ৰসেনাপতেঃ সমীপম্ উপস্থায কথিতৱান্, ভৱতঃ সমীপেঽস্য কিমপি নিৱেদনমাস্তে তস্মাৎ বন্দিঃ পৌলো মামাহূয ভৱতঃ সমীপম্ এনম্ আনেতুং প্ৰাৰ্থিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 ততঃ স তমাদায সহস্রসেনাপতেঃ সমীপম্ উপস্থায কথিতৱান্, ভৱতঃ সমীপেঽস্য কিমপি নিৱেদনমাস্তে তস্মাৎ বন্দিঃ পৌলো মামাহূয ভৱতঃ সমীপম্ এনম্ আনেতুং প্রার্থিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 တတး သ တမာဒါယ သဟသြသေနာပတေး သမီပမ် ဥပသ္ထာယ ကထိတဝါန်, ဘဝတး သမီပေ'သျ ကိမပိ နိဝေဒနမာသ္တေ တသ္မာတ် ဗန္ဒိး ပေါ်လော မာမာဟူယ ဘဝတး သမီပမ် ဧနမ် အာနေတုံ ပြာရ္ထိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

18 તતઃ સ તમાદાય સહસ્રસેનાપતેઃ સમીપમ્ ઉપસ્થાય કથિતવાન્, ભવતઃ સમીપેઽસ્ય કિમપિ નિવેદનમાસ્તે તસ્માત્ બન્દિઃ પૌલો મામાહૂય ભવતઃ સમીપમ્ એનમ્ આનેતું પ્રાર્થિતવાન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 23:18
11 अन्तरसन्दर्भाः  

tadA yAzustaM jagAda, hE zimOn tvAM prati mama kinjcid vaktavyamasti; tasmAt sa babhASE, hE gurO tad vadatu|


tadA sainyagaNaH sEnApati ryihUdIyAnAM padAtayazca yIzuM ghRtvA baddhvA hAnannAmnaH kiyaphAH zvazurasya samIpaM prathamam anayan|


atha nizIthasamayE paulasIlAvIzvaramuddizya prAthanAM gAnanjca kRtavantau, kArAsthitA lOkAzca tadazRNvan


tasmAt paula EkaM zatasEnApatim AhUya vAkyamidam bhASitavAn sahasrasEnApatEH samIpE'sya yuvamanuSyasya kinjcinnivEdanam AstE, tasmAt tatsavidham EnaM naya|


tadA sahasrasEnApatistasya hastaM dhRtvA nirjanasthAnaM nItvA pRSThavAn tava kiM nivEdanaM? tat kathaya|


jalapathEnAsmAkam itOliyAdEzaM prati yAtrAyAM nizcitAyAM satyAM tE yUliyanAmnO mahArAjasya saMghAtAntargatasya sEnApatEH samIpE paulaM tadanyAn katinayajanAMzca samArpayan|


dinatrayAt paraM paulastaddEzasthAn pradhAnayihUdina AhUtavAn tatastESu samupasthitESu sa kathitavAn, hE bhrAtRgaNa nijalOkAnAM pUrvvapuruSANAM vA rItE rviparItaM kinjcana karmmAhaM nAkaravaM tathApi yirUzAlamanivAsinO lOkA mAM bandiM kRtvA rOmilOkAnAM hastESu samarpitavantaH|


atO hEtO rbhinnajAtIyAnAM yuSmAkaM nimittaM yIzukhrISTasya bandI yaH sO'haM paulO bravImi|


atO bandirahaM prabhO rnAmnA yuSmAn vinayE yUyaM yEnAhvAnEnAhUtAstadupayuktarUpENa


idAnIM yIzukhrISTasya bandidAsazcaivambhUtO yaH paulaH sO'haM tvAM vinEtuM varaM manyE|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्