Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 22:25 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 padAtayazcarmmanirmmitarajjubhistasya bandhanaM karttumudyatAstAstadAnIM paulaH sammukhasthitaM zatasEnApatim uktavAn daNPAjnjAyAm aprAptAyAM kiM rOmilOkaM praharttuM yuSmAkam adhikArOsti?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 पदातयश्चर्म्मनिर्म्मितरज्जुभिस्तस्य बन्धनं कर्त्तुमुद्यतास्तास्तदानीं पौलः सम्मुखस्थितं शतसेनापतिम् उक्तवान् दण्डाज्ञायाम् अप्राप्तायां किं रोमिलोकं प्रहर्त्तुं युष्माकम् अधिकारोस्ति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 পদাতযশ্চৰ্ম্মনিৰ্ম্মিতৰজ্জুভিস্তস্য বন্ধনং কৰ্ত্তুমুদ্যতাস্তাস্তদানীং পৌলঃ সম্মুখস্থিতং শতসেনাপতিম্ উক্তৱান্ দণ্ডাজ্ঞাযাম্ অপ্ৰাপ্তাযাং কিং ৰোমিলোকং প্ৰহৰ্ত্তুং যুষ্মাকম্ অধিকাৰোস্তি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 পদাতযশ্চর্ম্মনির্ম্মিতরজ্জুভিস্তস্য বন্ধনং কর্ত্তুমুদ্যতাস্তাস্তদানীং পৌলঃ সম্মুখস্থিতং শতসেনাপতিম্ উক্তৱান্ দণ্ডাজ্ঞাযাম্ অপ্রাপ্তাযাং কিং রোমিলোকং প্রহর্ত্তুং যুষ্মাকম্ অধিকারোস্তি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 ပဒါတယၑ္စရ္မ္မနိရ္မ္မိတရဇ္ဇုဘိသ္တသျ ဗန္ဓနံ ကရ္တ္တုမုဒျတာသ္တာသ္တဒါနီံ ပေါ်လး သမ္မုခသ္ထိတံ ၑတသေနာပတိမ် ဥက္တဝါန် ဒဏ္ဍာဇ္ဉာယာမ် အပြာပ္တာယာံ ကိံ ရောမိလောကံ ပြဟရ္တ္တုံ ယုၐ္မာကမ် အဓိကာရောသ္တိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

25 પદાતયશ્ચર્મ્મનિર્મ્મિતરજ્જુભિસ્તસ્ય બન્ધનં કર્ત્તુમુદ્યતાસ્તાસ્તદાનીં પૌલઃ સમ્મુખસ્થિતં શતસેનાપતિમ્ ઉક્તવાન્ દણ્ડાજ્ઞાયામ્ અપ્રાપ્તાયાં કિં રોમિલોકં પ્રહર્ત્તું યુષ્માકમ્ અધિકારોસ્તિ?

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 22:25
13 अन्तरसन्दर्भाः  

nRbhyaH sAvadhAnA bhavata; yatastai ryUyaM rAjasaMsadi samarpiSyadhvE tESAM bhajanagEhE prahAriSyadhvE|


yIzurakSaNAya niyuktaH zatasEnApatistatsagginazca tAdRzIM bhUkampAdighaTanAM dRSTvA bhItA avadan, ESa IzvaraputrO bhavati|


tataH sa zatasEnApatiH pratyavadat, hE prabhO, bhavAn yat mama gEhamadhyaM yAti tadyOgyabhAjanaM nAhamasmi; vAgmAtram Adizatu, tEnaiva mama dAsO nirAmayO bhaviSyati|


kaisariyAnagara itAliyAkhyasainyAntargataH karNIliyanAmA sEnApatirAsIt


kintu paulastAn avadat rOmilOkayOrAvayOH kamapi dOSam na nizcitya sarvvESAM samakSam AvAM kazayA tAPayitvA kArAyAM baddhavanta idAnIM kimAvAM guptaM vistrakSyanti? tanna bhaviSyati, svayamAgatyAvAM bahiH kRtvA nayantu|


EnAM kathAM zrutvA sa sahasrasEnApatEH sannidhiM gatvA tAM vArttAmavadat sa rOmilOka EtasmAt sAvadhAnaH san karmma kuru|


tasmAt paula EkaM zatasEnApatim AhUya vAkyamidam bhASitavAn sahasrasEnApatEH samIpE'sya yuvamanuSyasya kinjcinnivEdanam AstE, tasmAt tatsavidham EnaM naya|


yihUdIyalOkAH pUrvvam EnaM mAnavaM dhRtvA svahastai rhantum udyatA EtasminnantarE sasainyOhaM tatrOpasthAya ESa janO rOmIya iti vijnjAya taM rakSitavAn|


tatOham ityuttaram avadaM yAvad apOditO janaH svApavAdakAn sAkSAt kRtvA svasmin yO'parAdha ArOpitastasya pratyuttaraM dAtuM suyOgaM na prApnOti, tAvatkAlaM kasyApi mAnuSasya prANanAzAjnjApanaM rOmilOkAnAM rIti rnahi|


jalapathEnAsmAkam itOliyAdEzaM prati yAtrAyAM nizcitAyAM satyAM tE yUliyanAmnO mahArAjasya saMghAtAntargatasya sEnApatEH samIpE paulaM tadanyAn katinayajanAMzca samArpayan|


parasmin divasE 'smAbhiH sIdOnnagarE pOtE lAgitE tatra yUliyaH sEnApatiH paulaM prati saujanyaM pradarthya sAntvanArthaM bandhubAndhavAn upayAtum anujajnjau|


kintu zatasEnApatiH paulaM rakSituM prayatnaM kRtvA tAn taccESTAyA nivartya ityAdiSTavAn, yE bAhutaraNaM jAnanti tE'grE prOllampya samudrE patitvA bAhubhistIrttvA kUlaM yAntu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्