Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 21:30 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 ataEva sarvvasmin nagarE kalahOtpannatvAt dhAvantO lOkA Agatya paulaM dhRtvA mandirasya bahirAkRSyAnayan tatkSaNAd dvArANi sarvvANi ca ruddhAni|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

30 अतएव सर्व्वस्मिन् नगरे कलहोत्पन्नत्वात् धावन्तो लोका आगत्य पौलं धृत्वा मन्दिरस्य बहिराकृष्यानयन् तत्क्षणाद् द्वाराणि सर्व्वाणि च रुद्धानि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 অতএৱ সৰ্ৱ্ৱস্মিন্ নগৰে কলহোৎপন্নৎৱাৎ ধাৱন্তো লোকা আগত্য পৌলং ধৃৎৱা মন্দিৰস্য বহিৰাকৃষ্যানযন্ তৎক্ষণাদ্ দ্ৱাৰাণি সৰ্ৱ্ৱাণি চ ৰুদ্ধানি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 অতএৱ সর্ৱ্ৱস্মিন্ নগরে কলহোৎপন্নৎৱাৎ ধাৱন্তো লোকা আগত্য পৌলং ধৃৎৱা মন্দিরস্য বহিরাকৃষ্যানযন্ তৎক্ষণাদ্ দ্ৱারাণি সর্ৱ্ৱাণি চ রুদ্ধানি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 အတဧဝ သရွွသ္မိန် နဂရေ ကလဟောတ္ပန္နတွာတ် ဓာဝန္တော လောကာ အာဂတျ ပေါ်လံ ဓၖတွာ မန္ဒိရသျ ဗဟိရာကၖၐျာနယန် တတ္က္ၐဏာဒ် ဒွါရာဏိ သရွွာဏိ စ ရုဒ္ဓါနိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

30 અતએવ સર્વ્વસ્મિન્ નગરે કલહોત્પન્નત્વાત્ ધાવન્તો લોકા આગત્ય પૌલં ધૃત્વા મન્દિરસ્ય બહિરાકૃષ્યાનયન્ તત્ક્ષણાદ્ દ્વારાણિ સર્વ્વાણિ ચ રુદ્ધાનિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 21:30
9 अन्तरसन्दर्भाः  

tadA hErOd rAjA kathAmEtAM nizamya yirUzAlamnagarasthitaiH sarvvamAnavaiH sArddham udvijya


itthaM tasmin yirUzAlamaM praviSTE kO'yamiti kathanAt kRtsnaM nagaraM canjcalamabhavat|


nagarAttaM bahiSkRtya yasya zikhariNa upari tESAM nagaraM sthApitamAstE tasmAnnikSEptuM tasya zikharaM taM ninyuH


tataH sarvvanagaraM kalahEna paripUrNamabhavat, tataH paraM tE mAkidanIyagAyAristArkhanAmAnau paulasya dvau sahacarau dhRtvaikacittA raggabhUmiM javEna dhAvitavantaH|


EtatkAraNAd yihUdIyA madhyEmandiraM mAM dhRtvA hantum udyatAH|


bahuvAraM yAtrAbhi rnadInAM sagkaTai rdasyUnAM sagkaTaiH svajAtIyAnAM sagkaTai rbhinnajAtIyAnAM sagkaTai rnagarasya sagkaTai rmarubhUmEH sagkaTai sAgarasya sagkaTai rbhAktabhrAtRNAM sagkaTaizca


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्