Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 21:22 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 tvamatrAgatOsIti vArttAM samAkarNya jananivahO militvAvazyamEvAgamiSyati; ataEva kiM karaNIyam? atra vayaM mantrayitvA samupAyaM tvAM vadAmastaM tvamAcara|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 त्वमत्रागतोसीति वार्त्तां समाकर्ण्य जननिवहो मिलित्वावश्यमेवागमिष्यति; अतएव किं करणीयम्? अत्र वयं मन्त्रयित्वा समुपायं त्वां वदामस्तं त्वमाचर।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 ৎৱমত্ৰাগতোসীতি ৱাৰ্ত্তাং সমাকৰ্ণ্য জননিৱহো মিলিৎৱাৱশ্যমেৱাগমিষ্যতি; অতএৱ কিং কৰণীযম্? অত্ৰ ৱযং মন্ত্ৰযিৎৱা সমুপাযং ৎৱাং ৱদামস্তং ৎৱমাচৰ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 ৎৱমত্রাগতোসীতি ৱার্ত্তাং সমাকর্ণ্য জননিৱহো মিলিৎৱাৱশ্যমেৱাগমিষ্যতি; অতএৱ কিং করণীযম্? অত্র ৱযং মন্ত্রযিৎৱা সমুপাযং ৎৱাং ৱদামস্তং ৎৱমাচর|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 တွမတြာဂတောသီတိ ဝါရ္တ္တာံ သမာကရ္ဏျ ဇနနိဝဟော မိလိတွာဝၑျမေဝါဂမိၐျတိ; အတဧဝ ကိံ ကရဏီယမ်? အတြ ဝယံ မန္တြယိတွာ သမုပါယံ တွာံ ဝဒါမသ္တံ တွမာစရ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

22 ત્વમત્રાગતોસીતિ વાર્ત્તાં સમાકર્ણ્ય જનનિવહો મિલિત્વાવશ્યમેવાગમિષ્યતિ; અતએવ કિં કરણીયમ્? અત્ર વયં મન્ત્રયિત્વા સમુપાયં ત્વાં વદામસ્તં ત્વમાચર|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 21:22
6 अन्तरसन्दर्भाः  

anantaraM barNabbApaulAbhyAm IzvarO bhinnadEzIyAnAM madhyE yadyad Azcaryyam adbhutanjca karmma kRtavAn tadvRttAntaM tau svamukhAbhyAm avarNayatAM sabhAsthAH sarvvE nIravAH santaH zrutavantaH|


tataH paraM prEritagaNO lOkaprAcInagaNaH sarvvA maNPalI ca svESAM madhyE barzabbA nAmnA vikhyAtO manOnItau kRtvA paulabarNabbAbhyAM sArddham AntiyakhiyAnagaraM prati prESaNam ucitaM buddhvA tAbhyAM patraM praiSayan|


tatO nAnAlOkAnAM nAnAkathAkathanAt sabhA vyAkulA jAtA kiM kAraNAd EtAvatI janatAbhavat Etad adhikai rlOkai rnAjnjAyi|


zizUnAM tvakchEdanAdyAcaraNaM pratiSidhya tvaM bhinnadEzanivAsinO yihUdIyalOkAn mUsAvAkyam azraddhAtum upadizasIti taiH zrutamasti|


vrataM karttuM kRtasagkalpA yE'smAMka catvArO mAnavAH santi


ityanEna kiM karaNIyaM? aham AtmanA prArthayiSyE buddhyApi prArthayiSyE; aparaM AtmanA gAsyAmi buddhyApi gAsyAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्