Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 20:34 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 kintu mama matsahacaralOkAnAnjcAvazyakavyayAya madIyamidaM karadvayam azrAmyad Etad yUyaM jAnItha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

34 किन्तु मम मत्सहचरलोकानाञ्चावश्यकव्ययाय मदीयमिदं करद्वयम् अश्राम्यद् एतद् यूयं जानीथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 কিন্তু মম মৎসহচৰলোকানাঞ্চাৱশ্যকৱ্যযায মদীযমিদং কৰদ্ৱযম্ অশ্ৰাম্যদ্ এতদ্ যূযং জানীথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 কিন্তু মম মৎসহচরলোকানাঞ্চাৱশ্যকৱ্যযায মদীযমিদং করদ্ৱযম্ অশ্রাম্যদ্ এতদ্ যূযং জানীথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 ကိန္တု မမ မတ္သဟစရလောကာနာဉ္စာဝၑျကဝျယာယ မဒီယမိဒံ ကရဒွယမ် အၑြာမျဒ် ဧတဒ် ယူယံ ဇာနီထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

34 કિન્તુ મમ મત્સહચરલોકાનાઞ્ચાવશ્યકવ્યયાય મદીયમિદં કરદ્વયમ્ અશ્રામ્યદ્ એતદ્ યૂયં જાનીથ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 20:34
9 अन्तरसन्दर्भाः  

tau dUSyanirmmANajIvinau, tasmAt parasparam EkavRttikatvAt sa tAbhyAM saha uSitvA tat karmmAkarOt|


svAnugatalOkAnAM tImathiyErAstau dvau janau mAkidaniyAdEzaM prati prahitya svayam AziyAdEzE katipayadinAni sthitavAn|


tataH sarvvanagaraM kalahEna paripUrNamabhavat, tataH paraM tE mAkidanIyagAyAristArkhanAmAnau paulasya dvau sahacarau dhRtvaikacittA raggabhUmiM javEna dhAvitavantaH|


anEna prakArENa grahaNad dAnaM bhadramiti yadvAkyaM prabhu ryIzuH kathitavAn tat smarttuM daridralOkAnAmupakArArthaM zramaM karttunjca yuSmAkam ucitam EtatsarvvaM yuSmAnaham upadiSTavAn|


karmmaNi svakarAn vyApArayantazca duHkhaiH kAlaM yApayAmaH| garhitairasmAbhirAzIH kathyatE dUrIkRtaiH sahyatE ninditaiH prasAdyatE|


hE bhrAtaraH, asmAkaM zramaH klEेzazca yuSmAbhiH smaryyatE yuSmAkaM kO'pi yad bhAragrastO na bhavEt tadarthaM vayaM divAnizaM parizrAmyantO yuSmanmadhya Izvarasya susaMvAdamaghOSayAma|


mama sagginaH savvE tvAM namaskurvvatE| yE vizvAsAd asmAsu prIyantE tAn namaskuru; sarvvESu yuSmAsvanugrahO bhUyAt| AmEn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्