Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 20:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 itthaM kalahE nivRttE sati paulaH ziSyagaNam AhUya visarjanaM prApya mAkidaniyAdEzaM prasthitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 इत्थं कलहे निवृत्ते सति पौलः शिष्यगणम् आहूय विसर्जनं प्राप्य माकिदनियादेशं प्रस्थितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 ইত্থং কলহে নিৱৃত্তে সতি পৌলঃ শিষ্যগণম্ আহূয ৱিসৰ্জনং প্ৰাপ্য মাকিদনিযাদেশং প্ৰস্থিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 ইত্থং কলহে নিৱৃত্তে সতি পৌলঃ শিষ্যগণম্ আহূয ৱিসর্জনং প্রাপ্য মাকিদনিযাদেশং প্রস্থিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ဣတ္ထံ ကလဟေ နိဝၖတ္တေ သတိ ပေါ်လး ၑိၐျဂဏမ် အာဟူယ ဝိသရ္ဇနံ ပြာပျ မာကိဒနိယာဒေၑံ ပြသ္ထိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 ઇત્થં કલહે નિવૃત્તે સતિ પૌલઃ શિષ્યગણમ્ આહૂય વિસર્જનં પ્રાપ્ય માકિદનિયાદેશં પ્રસ્થિતવાન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

1 itthaM kalahe nivRtte sati paulaH ziSyagaNam AhUya visarjanaM prApya mAkidaniyAdezaM prasthitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 20:1
20 अन्तरसन्दर्भाः  

tatastau maNPalIsthalOkaiH sabhAM kRtvA saMvatsaramEkaM yAvad bahulOkAn upAdizatAM; tasmin AntiyakhiyAnagarE ziSyAH prathamaM khrISTIyanAmnA vikhyAtA abhavan|


tasmAd gatvA mAkidaniyAntarvvartti rOmIyavasatisthAnaM yat philipInAmapradhAnanagaraM tatrOpasthAya katipayadinAni tatra sthitavantaH|


rAtrau paulaH svapnE dRSTavAn EkO mAkidaniyalOkastiSThan vinayaM kRtvA tasmai kathayati, mAkidaniyAdEzam AgatyAsmAn upakurvviti|


sarvvESvEtESu karmmasu sampannESu satsu paulO mAkidaniyAkhAyAdEzAbhyAM yirUzAlamaM gantuM matiM kRtvA kathitavAn tatsthAnaM yAtrAyAM kRtAyAM satyAM mayA rOmAnagaraM draSTavyaM|


tataH paulO'varuhya tasya gAtrE patitvA taM krOPE nidhAya kathitavAn, yUyaM vyAkulA mA bhUta nAyaM prANai rviyuktaH|


tEna sthAnEna gacchan taddEzIyAn ziSyAn bahUpadizya yUnAnIyadEzam upasthitavAn|


tatra mAsatrayaM sthitvA tasmAt suriyAdEzaM yAtum udyataH, kintu yihUdIyAstaM hantuM guptA atiSThan tasmAt sa punarapi mAkidaniyAmArgENa pratyAgantuM matiM kRtavAn|


kEvalaM tAnyEva vinAnyasya kasyacit karmmaNO varNanAM karttuM pragalbhO na bhavAmi| tasmAt A yirUzAlama illUrikaM yAvat sarvvatra khrISTasya susaMvAdaM prAcArayaM|


yUyaM parasparaM pavitracumbanEna namaskurudhvaM| khrISTasya dharmmasamAjagaNO yuSmAn namaskurutE|


sarvvE bhrAtarO yuSmAn namaskurvvantE| yUyaM pavitracumbanEna mithO namata|


sAmprataM mAkidaniyAdEzamahaM paryyaTAmi taM paryyaTya yuSmatsamIpam AgamiSyAmi|


asmAsu mAkidaniyAdEzam AgatESvasmAkaM zarIrasya kAcidapi zAnti rnAbhavat kintu sarvvatO bahi rvirOdhEnAntazca bhItyA vayam apIPyAmahi|


mAkidaniyAdEzE mama gamanakAlE tvam iphiSanagarE tiSThan itarazikSA na grahItavyA, anantESUpAkhyAnESu vaMzAvaliSu ca yuSmAbhi rmanO na nivEzitavyam


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्