Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 19:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 karinthanagara ApallasaH sthitikAlE paula uttarapradEzairAgacchan iphiSanagaram upasthitavAn| tatra katipayaziSyAn sAkSat prApya tAn apRcchat,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 करिन्थनगर आपल्लसः स्थितिकाले पौल उत्तरप्रदेशैरागच्छन् इफिषनगरम् उपस्थितवान्। तत्र कतिपयशिष्यान् साक्षत् प्राप्य तान् अपृच्छत्,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 কৰিন্থনগৰ আপল্লসঃ স্থিতিকালে পৌল উত্তৰপ্ৰদেশৈৰাগচ্ছন্ ইফিষনগৰম্ উপস্থিতৱান্| তত্ৰ কতিপযশিষ্যান্ সাক্ষৎ প্ৰাপ্য তান্ অপৃচ্ছৎ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 করিন্থনগর আপল্লসঃ স্থিতিকালে পৌল উত্তরপ্রদেশৈরাগচ্ছন্ ইফিষনগরম্ উপস্থিতৱান্| তত্র কতিপযশিষ্যান্ সাক্ষৎ প্রাপ্য তান্ অপৃচ্ছৎ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ကရိန္ထနဂရ အာပလ္လသး သ္ထိတိကာလေ ပေါ်လ ဥတ္တရပြဒေၑဲရာဂစ္ဆန် ဣဖိၐနဂရမ် ဥပသ္ထိတဝါန်၊ တတြ ကတိပယၑိၐျာန် သာက္ၐတ် ပြာပျ တာန် အပၖစ္ဆတ်,

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 કરિન્થનગર આપલ્લસઃ સ્થિતિકાલે પૌલ ઉત્તરપ્રદેશૈરાગચ્છન્ ઇફિષનગરમ્ ઉપસ્થિતવાન્| તત્ર કતિપયશિષ્યાન્ સાક્ષત્ પ્રાપ્ય તાન્ અપૃચ્છત્,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

1 karinthanagara ApallasaH sthitikAle paula uttarapradezairAgacchan iphiSanagaram upasthitavAn| tatra katipayaziSyAn sAkSat prApya tAn apRcchat,

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 19:1
16 अन्तरसन्दर्भाः  

tadghaTanAtaH paraM paula AthInInagarAd yAtrAM kRtvA karinthanagaram Agacchat|


tataH krISpanAmA bhajanabhavanAdhipatiH saparivAraH prabhau vyazvasIt, karinthanagarIyA bahavO lOkAzca samAkarNya vizvasya majjitA abhavan|


sA vAg iphiSanagaranivAsinasaM sarvvESAM yihUdIyAnAM bhinnadEzIyAnAM lOkAnAnjca zravOgOcarIbhUtA; tataH sarvvE bhayaM gatAH prabhO ryIzO rnAmnO yazO 'varddhata|


kintu hastanirmmitEzvarA IzvarA nahi paulanAmnA kEnacijjanEna kathAmimAM vyAhRtya kEvalEphiSanagarE nahi prAyENa sarvvasmin AziyAdEzE pravRttiM grAhayitvA bahulOkAnAM zEmuSI parAvarttitA, Etad yuSmAbhi rdRzyatE zrUyatE ca|


yataH paula AziyAdEzE kAlaM yApayitum nAbhilaSan iphiSanagaraM tyaktvA yAtuM mantraNAM sthirIkRtavAn; yasmAd yadi sAdhyaM bhavati tarhi nistArOtsavasya panjcAzattamadinE sa yirUzAlamyupasthAtuM matiM kRtavAn|


tESu tasya samIpam upasthitESu sa tEbhya imAM kathAM kathitavAn, aham AziyAdEzE prathamAgamanam ArabhyAdya yAvad yuSmAkaM sannidhau sthitvA sarvvasamayE yathAcaritavAn tad yUyaM jAnItha;


pUrvvaM tE madhyEnagaram iphiSanagarIyaM traphimaM paulEna sahitaM dRSTavanta EtasmAt paulastaM mandiramadhyam Anayad ityanvamimata|


mamAbhiprEtamidaM yuSmAkaM kazcit kazcid vadati paulasya ziSyO'ham ApallOH ziSyO'haM kaiphAH ziSyO'haM khrISTasya ziSyO'hamiti ca|


iphiSanagarE vanyapazubhiH sArddhaM yadi laukikabhAvAt mayA yuddhaM kRtaM tarhi tEna mama kO lAbhaH? mRtAnAm utthiti ryadi na bhavEt tarhi, kurmmO bhOjanapAnE'dya zvastu mRtyu rbhaviSyati|


ApalluM bhrAtaramadhyahaM nivEdayAmi bhrAtRbhiH sAkaM sO'pi yad yuSmAkaM samIpaM vrajEt tadarthaM mayA sa punaH punaryAcitaH kintvidAnIM gamanaM sarvvathA tasmai nArOcata, itaHparaM susamayaM prApya sa gamiSyati|


tathApi nistArOtsavAt paraM panjcAzattamadinaM yAvad iphiSapuryyAM sthAsyAmi|


hE bhrAtaraH sarvvANyEtAni mayAtmAnam ApallavanjcOddizya kathitAni tasyaitat kAraNaM yuyaM yathA zAstrIyavidhimatikramya mAnavam atIva nAdariSyadhba ItthanjcaikEna vaiparItyAd aparENa na zlAghiSyadhba EtAdRzIM zikSAmAvayOrdRSTAntAt lapsyadhvE|


IzvarasyEcchayA yIzukhrISTasya prEritaH paula iphiSanagarasthAn pavitrAn khrISTayIzau vizvAsinO lOkAn prati patraM likhati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्