Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 18:19 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 tata iphiSanagara upasthAya tatra tau visRjya svayaM bhajanabhvanaM pravizya yihUdIyaiH saha vicAritavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 तत इफिषनगर उपस्थाय तत्र तौ विसृज्य स्वयं भजनभ्वनं प्रविश्य यिहूदीयैः सह विचारितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 তত ইফিষনগৰ উপস্থায তত্ৰ তৌ ৱিসৃজ্য স্ৱযং ভজনভ্ৱনং প্ৰৱিশ্য যিহূদীযৈঃ সহ ৱিচাৰিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 তত ইফিষনগর উপস্থায তত্র তৌ ৱিসৃজ্য স্ৱযং ভজনভ্ৱনং প্রৱিশ্য যিহূদীযৈঃ সহ ৱিচারিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 တတ ဣဖိၐနဂရ ဥပသ္ထာယ တတြ တော် ဝိသၖဇျ သွယံ ဘဇနဘွနံ ပြဝိၑျ ယိဟူဒီယဲး သဟ ဝိစာရိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

19 તત ઇફિષનગર ઉપસ્થાય તત્ર તૌ વિસૃજ્ય સ્વયં ભજનભ્વનં પ્રવિશ્ય યિહૂદીયૈઃ સહ વિચારિતવાન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 18:19
21 अन्तरसन्दर्भाः  

tE svaiH sArddhaM punaH katipayadinAni sthAtuM taM vyanayan, sa tadanurarIkRtya kathAmEtAM kathitavAn,


yirUzAlami AgAmyutsavapAlanArthaM mayA gamanIyaM; pazcAd IzvarEcchAyAM jAtAyAM yuSmAkaM samIpaM pratyAgamiSyAmi| tataH paraM sa tai rvisRSTaH san jalapathEna iphiSanagarAt prasthitavAn|


tasminnEva samayE sikandariyAnagarE jAta ApallOnAmA zAstravit suvaktA yihUdIya EkO jana iphiSanagaram AgatavAn|


paulaH prativizrAmavAraM bhajanabhavanaM gatvA vicAraM kRtvA yihUdIyAn anyadEzIyAMzca pravRttiM grAhitavAn|


karinthanagara ApallasaH sthitikAlE paula uttarapradEzairAgacchan iphiSanagaram upasthitavAn| tatra katipayaziSyAn sAkSat prApya tAn apRcchat,


sA vAg iphiSanagaranivAsinasaM sarvvESAM yihUdIyAnAM bhinnadEzIyAnAM lOkAnAnjca zravOgOcarIbhUtA; tataH sarvvE bhayaM gatAH prabhO ryIzO rnAmnO yazO 'varddhata|


kintu hastanirmmitEzvarA IzvarA nahi paulanAmnA kEnacijjanEna kathAmimAM vyAhRtya kEvalEphiSanagarE nahi prAyENa sarvvasmin AziyAdEzE pravRttiM grAhayitvA bahulOkAnAM zEmuSI parAvarttitA, Etad yuSmAbhi rdRzyatE zrUyatE ca|


EtAdRzIM kathAM zrutvA tE mahAkrOdhAnvitAH santa uccaiHkAraM kathitavanta iphiSIyAnAm arttimI dEvI mahatI bhavati|


tatO nagarAdhipatistAn sthirAn kRtvA kathitavAn hE iphiSAyAH sarvvE lOkA AkarNayata, artimImahAdEvyA mahAdEvAt patitAyAstatpratimAyAzca pUjanama iphiSanagarasthAH sarvvE lOkAH kurvvanti, Etat kE na jAnanti?


yataH paula AziyAdEzE kAlaM yApayitum nAbhilaSan iphiSanagaraM tyaktvA yAtuM mantraNAM sthirIkRtavAn; yasmAd yadi sAdhyaM bhavati tarhi nistArOtsavasya panjcAzattamadinE sa yirUzAlamyupasthAtuM matiM kRtavAn|


paulO milItAd iphiSaM prati lOkaM prahitya samAjasya prAcInAn AhUyAnItavAn|


pUrvvaM tE madhyEnagaram iphiSanagarIyaM traphimaM paulEna sahitaM dRSTavanta EtasmAt paulastaM mandiramadhyam Anayad ityanvamimata|


iphiSanagarE vanyapazubhiH sArddhaM yadi laukikabhAvAt mayA yuddhaM kRtaM tarhi tEna mama kO lAbhaH? mRtAnAm utthiti ryadi na bhavEt tarhi, kurmmO bhOjanapAnE'dya zvastu mRtyu rbhaviSyati|


tathApi nistArOtsavAt paraM panjcAzattamadinaM yAvad iphiSapuryyAM sthAsyAmi|


IzvarasyEcchayA yIzukhrISTasya prEritaH paula iphiSanagarasthAn pavitrAn khrISTayIzau vizvAsinO lOkAn prati patraM likhati|


mAkidaniyAdEzE mama gamanakAlE tvam iphiSanagarE tiSThan itarazikSA na grahItavyA, anantESUpAkhyAnESu vaMzAvaliSu ca yuSmAbhi rmanO na nivEzitavyam


atO vicAradinE sa yathA prabhOH kRpAbhAjanaM bhavEt tAdRzaM varaM prabhustasmai dEyAt| iphiSanagarE'pi sa kati prakArai rmAm upakRtavAn tat tvaM samyag vEtsi|


tEnOktam, ahaM kaH kSazcArthata Adirantazca| tvaM yad drakSyasi tad granthE likhitvAziyAdEzasthAnAM sapta samitInAM samIpam iphiSaM smurNAM thuyAtIrAM sArddiM philAdilphiyAM lAyadIkEyAnjca prESaya|


iphiSasthasamitE rdUtaM prati tvam idaM likha; yO dakSiNakarENa sapta tArA dhArayati saptAnAM suvarNadIpavRkSANAM madhyE gamanAgamanE karOti ca tEnEdam ucyatE|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्