Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 17:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 phalataH khrISTEna duHkhabhOgaH karttavyaH zmazAnadutthAnanjca karttavyaM yuSmAkaM sannidhau yasya yIzOH prastAvaM karOmi sa IzvarENAbhiSiktaH sa EtAH kathAH prakAzya pramANaM datvA sthirIkRtavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 फलतः ख्रीष्टेन दुःखभोगः कर्त्तव्यः श्मशानदुत्थानञ्च कर्त्तव्यं युष्माकं सन्निधौ यस्य यीशोः प्रस्तावं करोमि स ईश्वरेणाभिषिक्तः स एताः कथाः प्रकाश्य प्रमाणं दत्वा स्थिरीकृतवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 ফলতঃ খ্ৰীষ্টেন দুঃখভোগঃ কৰ্ত্তৱ্যঃ শ্মশানদুত্থানঞ্চ কৰ্ত্তৱ্যং যুষ্মাকং সন্নিধৌ যস্য যীশোঃ প্ৰস্তাৱং কৰোমি স ঈশ্ৱৰেণাভিষিক্তঃ স এতাঃ কথাঃ প্ৰকাশ্য প্ৰমাণং দৎৱা স্থিৰীকৃতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 ফলতঃ খ্রীষ্টেন দুঃখভোগঃ কর্ত্তৱ্যঃ শ্মশানদুত্থানঞ্চ কর্ত্তৱ্যং যুষ্মাকং সন্নিধৌ যস্য যীশোঃ প্রস্তাৱং করোমি স ঈশ্ৱরেণাভিষিক্তঃ স এতাঃ কথাঃ প্রকাশ্য প্রমাণং দৎৱা স্থিরীকৃতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ဖလတး ခြီၐ္ဋေန ဒုးခဘောဂး ကရ္တ္တဝျး ၑ္မၑာနဒုတ္ထာနဉ္စ ကရ္တ္တဝျံ ယုၐ္မာကံ သန္နိဓော် ယသျ ယီၑေား ပြသ္တာဝံ ကရောမိ သ ဤၑွရေဏာဘိၐိက္တး သ ဧတား ကထား ပြကာၑျ ပြမာဏံ ဒတွာ သ္ထိရီကၖတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 ફલતઃ ખ્રીષ્ટેન દુઃખભોગઃ કર્ત્તવ્યઃ શ્મશાનદુત્થાનઞ્ચ કર્ત્તવ્યં યુષ્માકં સન્નિધૌ યસ્ય યીશોઃ પ્રસ્તાવં કરોમિ સ ઈશ્વરેણાભિષિક્તઃ સ એતાઃ કથાઃ પ્રકાશ્ય પ્રમાણં દત્વા સ્થિરીકૃતવાન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

3 phalataH khrISTena duHkhabhogaH karttavyaH zmazAnadutthAnaJca karttavyaM yuSmAkaM sannidhau yasya yIzoH prastAvaM karomi sa IzvareNAbhiSiktaH sa etAH kathAH prakAzya pramANaM datvA sthirIkRtavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 17:3
16 अन्तरसन्दर्भाः  

tatastau mithObhidhAtum Arabdhavantau gamanakAlE yadA kathAmakathayat zAstrArthanjcabOdhayat tadAvayO rbuddhiH kiM na prAjvalat?


kathayAmAsa ca mUsAvyavasthAyAM bhaviSyadvAdinAM granthESu gItapustakE ca mayi yAni sarvvANi vacanAni likhitAni tadanurUpANi ghaTiSyantE yuSmAbhiH sArddhaM sthitvAhaM yadEtadvAkyam avadaM tadidAnIM pratyakSamabhUt|


khrISTEnEtthaM mRtiyAtanA bhOktavyA tRtIyadinE ca zmazAnAdutthAtavyanjcEti lipirasti;


yataH zmazAnAt sa utthApayitavya Etasya dharmmapustakavacanasya bhAvaM tE tadA vOddhuM nAzankuvan|


anantaraM tESAM sabhAM kRtvA ityAjnjApayat, yUyaM yirUzAlamO'nyatra gamanamakRtvA yastin pitrAggIkRtE mama vadanAt kathA azRNuta tatprAptim apEkSya tiSThata|


phalatO yIzurabhiSiktastrAtEti zAstrapramANaM datvA prakAzarUpENa pratipannaM kRtvA yihUdIyAn niruttarAn kRtavAn|


sIlatImathiyayO rmAkidaniyAdEzAt samEtayOH satOH paula uttaptamanA bhUtvA yIzurIzvarENAbhiSiktO bhavatIti pramANaM yihUdIyAnAM samIpE prAdAt|


kintvIzvaraH khrISTasya duHkhabhOgE bhaviSyadvAdinAM mukhEbhyO yAM yAM kathAM pUrvvamakathayat tAH kathA itthaM siddhA akarOt|


kintu zaulaH kramaza utsAhavAn bhUtvA yIzurIzvarENAbhiSiktO jana Etasmin pramANaM datvA dammESak-nivAsiyihUdIyalOkAn niruttarAn akarOt|


hE nirbbOdhA gAlAtilOkAH, yuSmAkaM madhyE kruzE hata iva yIzuH khrISTO yuSmAkaM samakSaM prakAzita AsIt atO yUyaM yathA satyaM vAkyaM na gRhlItha tathA kEnAmuhyata?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्