Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 16:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 tEnaiva sarvvE dharmmasamAjAH khrISTadharmmE susthirAH santaH pratidinaM varddhitA abhavan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 तेनैव सर्व्वे धर्म्मसमाजाः ख्रीष्टधर्म्मे सुस्थिराः सन्तः प्रतिदिनं वर्द्धिता अभवन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 তেনৈৱ সৰ্ৱ্ৱে ধৰ্ম্মসমাজাঃ খ্ৰীষ্টধৰ্ম্মে সুস্থিৰাঃ সন্তঃ প্ৰতিদিনং ৱৰ্দ্ধিতা অভৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 তেনৈৱ সর্ৱ্ৱে ধর্ম্মসমাজাঃ খ্রীষ্টধর্ম্মে সুস্থিরাঃ সন্তঃ প্রতিদিনং ৱর্দ্ধিতা অভৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 တေနဲဝ သရွွေ ဓရ္မ္မသမာဇား ခြီၐ္ဋဓရ္မ္မေ သုသ္ထိရား သန္တး ပြတိဒိနံ ဝရ္ဒ္ဓိတာ အဘဝန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 તેનૈવ સર્વ્વે ધર્મ્મસમાજાઃ ખ્રીષ્ટધર્મ્મે સુસ્થિરાઃ સન્તઃ પ્રતિદિનં વર્દ્ધિતા અભવન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 16:5
23 अन्तरसन्दर्भाः  

prabhOH karastESAM sahAya AsIt tasmAd anEkE lOkA vizvasya prabhuM prati parAvarttanta|


tatO lOkA uccaiHkAraM pratyavadan, ESa manujaravO na hi, IzvarIyaravaH|


paramEzvarO dinE dinE paritrANabhAjanai rmaNPalIm avarddhayat|


tathApi yE lOkAstayOrupadEzam azRNvan tESAM prAyENa panjcasahasrANi janA vyazvasan|


striyaH puruSAzca bahavO lOkA vizvAsya prabhuM zaraNamApannAH|


aparanjca Izvarasya kathA dEzaM vyApnOt vizESatO yirUzAlami nagarE ziSyANAM saMkhyA prabhUtarUpENAvarddhata yAjakAnAM madhyEpi bahavaH khrISTamatagrAhiNO'bhavan|


itthaM sati yihUdiyAgAlIlzOmirONadEzIyAH sarvvA maNPalyO vizrAmaM prAptAstatastAsAM niSThAbhavat prabhO rbhiyA pavitrasyAtmanaH sAntvanayA ca kAlaM kSEpayitvA bahusaMkhyA abhavan|


pUrvvakAlikayugESu pracchannA yA mantraNAdhunA prakAzitA bhUtvA bhaviSyadvAdilikhitagranthagaNasya pramANAd vizvAsEna grahaNArthaM sadAtanasyEzvarasyAjnjayA sarvvadEzIyalOkAn jnjApyatE,


atO hE mama priyabhrAtaraH; yUyaM susthirA nizcalAzca bhavata prabhOH sEvAyAM yuSmAkaM parizramO niSphalO na bhaviSyatIti jnjAtvA prabhOH kAryyE sadA tatparA bhavata|


khrISTO'smabhyaM yat svAtantryaM dattavAn yUyaM tatra sthirAstiSThata dAsatvayugEna puna rna nibadhyadhvaM|


atO yUyaM prabhuM yIzukhrISTaM yAdRg gRhItavantastAdRk tam anucarata|


aparamasmAkaM prabhu ryIzukhrISTaH svakIyaiH sarvvaiH pavitralOkaiH sArddhaM yadAgamiSyati tadA yUyaM yathAsmAkaM tAtasyEzvarasya sammukhE pavitratayA nirdOSA bhaviSyatha tathA yuSmAkaM manAMsi sthirIkriyantAM|


svabhrAtaraM khrISTasya susaMvAdE sahakAriNanjcEzvarasya paricArakaM tImathiyaM yuSmatsamIpam aprESayaM|


asmAkaM prabhu ryIzukhrISTastAta IzvarazcArthatO yO yuSmAsu prEma kRtavAn nityAnjca sAntvanAm anugrahENOttamapratyAzAnjca yuSmabhyaM dattavAn


yUyaM nAnAvidhanUtanazikSAbhi rna parivarttadhvaM yatO'nugrahENAntaHkaraNasya susthirIbhavanaM kSEmaM na ca khAdyadravyaiH| yatastadAcAriNastai rnOpakRtAH|


kSaNikaduHkhabhOgAt param asmabhyaM khrISTEna yIzunA svakIyAnantagauravadAnArthaM yO'smAn AhUtavAn sa sarvvAnugrAhIzvaraH svayaM yuSmAn siddhAn sthirAn sabalAn nizcalAMzca karOtu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्