Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 12:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 Etasmin samayE paramEzvarasya dUtE samupasthitE kArA dIptimatI jAtA; tataH sa dUtaH pitarasya kukSAvAvAtaM kRtvA taM jAgarayitvA bhASitavAn tUrNamuttiSTha; tatastasya hastasthazRgkhaladvayaM galat patitaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 एतस्मिन् समये परमेश्वरस्य दूते समुपस्थिते कारा दीप्तिमती जाता; ततः स दूतः पितरस्य कुक्षावावातं कृत्वा तं जागरयित्वा भाषितवान् तूर्णमुत्तिष्ठ; ततस्तस्य हस्तस्थशृङ्खलद्वयं गलत् पतितं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 এতস্মিন্ সমযে পৰমেশ্ৱৰস্য দূতে সমুপস্থিতে কাৰা দীপ্তিমতী জাতা; ততঃ স দূতঃ পিতৰস্য কুক্ষাৱাৱাতং কৃৎৱা তং জাগৰযিৎৱা ভাষিতৱান্ তূৰ্ণমুত্তিষ্ঠ; ততস্তস্য হস্তস্থশৃঙ্খলদ্ৱযং গলৎ পতিতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 এতস্মিন্ সমযে পরমেশ্ৱরস্য দূতে সমুপস্থিতে কারা দীপ্তিমতী জাতা; ততঃ স দূতঃ পিতরস্য কুক্ষাৱাৱাতং কৃৎৱা তং জাগরযিৎৱা ভাষিতৱান্ তূর্ণমুত্তিষ্ঠ; ততস্তস্য হস্তস্থশৃঙ্খলদ্ৱযং গলৎ পতিতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ဧတသ္မိန် သမယေ ပရမေၑွရသျ ဒူတေ သမုပသ္ထိတေ ကာရာ ဒီပ္တိမတီ ဇာတာ; တတး သ ဒူတး ပိတရသျ ကုက္ၐာဝါဝါတံ ကၖတွာ တံ ဇာဂရယိတွာ ဘာၐိတဝါန် တူရ္ဏမုတ္တိၐ္ဌ; တတသ္တသျ ဟသ္တသ္ထၑၖင်္ခလဒွယံ ဂလတ် ပတိတံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 એતસ્મિન્ સમયે પરમેશ્વરસ્ય દૂતે સમુપસ્થિતે કારા દીપ્તિમતી જાતા; તતઃ સ દૂતઃ પિતરસ્ય કુક્ષાવાવાતં કૃત્વા તં જાગરયિત્વા ભાષિતવાન્ તૂર્ણમુત્તિષ્ઠ; તતસ્તસ્ય હસ્તસ્થશૃઙ્ખલદ્વયં ગલત્ પતિતં|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 12:7
37 अन्तरसन्दर्भाः  

anantaraM tESu gatavatmu paramEzvarasya dUtO yUSaphE svapnE darzanaM datvA jagAda, tvam utthAya zizuM tanmAtaranjca gRhItvA misardEzaM palAyasva, aparaM yAvadahaM tubhyaM vArttAM na kathayiSyAmi, tAvat tatraiva nivasa, yatO rAjA hErOd zizuM nAzayituM mRgayiSyatE|


tESAM samIpaM paramEzvarasya dUta AgatyOpatasthau; tadA catuSpArzvE paramEzvarasya tEjasaH prakAzitatvAt tE'tizazagkirE|


vyAkulA bhavanti Etarhi tEjOmayavastrAnvitau dvau puruSau tAsAM samIpE samupasthitau


tadA karNIliyaH kathitavAn, adya catvAri dinAni jAtAni EtAvadvElAM yAvad aham anAhAra Asan tatastRtIyapraharE sati gRhE prArthanasamayE tEjOmayavastrabhRd EkO janO mama samakSaM tiSThan EtAM kathAm akathayat,


ataH kutracin nirupitadinE hErOd rAjakIyaM paricchadaM paridhAya siMhAsanE samupavizya tAn prati kathAm uktavAn|


anantaraM hErOdi taM bahirAnAyituM udyatE sati tasyAM rAtrau pitarO rakSakadvayamadhyasthAnE zRgkhaladvayEna baddhvaH san nidrita AsIt, dauvArikAzca kArAyAH sammukhE tiSThanatO dvAram arakSiSuH|


sa dUtastamavadat, baddhakaTiH san pAdayOH pAdukE arpaya; tEna tathA kRtE sati dUtastam uktavAn gAtrIyavastraM gAtrE nidhAya mama pazcAd Ehi|


tadAkasmAt mahAn bhUmikampO'bhavat tEna bhittimUlEna saha kArA kampitAbhUt tatkSaNAt sarvvANi dvArANi muktAni jAtAni sarvvESAM bandhanAni ca muktAni|


kintvIzvarastaM nidhanasya bandhanAnmOcayitvA udasthApayat yataH sa mRtyunA baddhastiSThatIti na sambhavati|


kintu rAtrau paramEzvarasya dUtaH kArAyA dvAraM mOcayitvA tAn bahirAnIyAkathayat,


gacchan tu dammESaknagaranikaTa upasthitavAn; tatO'kasmAd AkAzAt tasya caturdikSu tEjasaH prakAzanAt sa bhUmAvapatat|


EtatkAraNAd uktam AstE, "hE nidrita prabudhyasva mRtEbhyazcOtthitiM kuru| tatkRtE sUryyavat khrISTaH svayaM tvAM dyOtayiSyati|"


yE paritrANasyAdhikAriNO bhaviSyanti tESAM paricaryyArthaM prESyamANAH sEvanakAriNa AtmAnaH kiM tE sarvvE dUtA nahi?


tadanantaraM svargAd avarOhan apara EkO dUtO mayA dRSTaH sa mahAparAkramaviziSTastasya tEjasA ca pRthivI dIptA|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्