Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 10:39 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

39 vayanjca yihUdIyadEzE yirUzAlamnagarE ca tEna kRtAnAM sarvvESAM karmmaNAM sAkSiNO bhavAmaH| lOkAstaM kruzE viddhvA hatavantaH,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

39 वयञ्च यिहूदीयदेशे यिरूशालम्नगरे च तेन कृतानां सर्व्वेषां कर्म्मणां साक्षिणो भवामः। लोकास्तं क्रुशे विद्ध्वा हतवन्तः,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

39 ৱযঞ্চ যিহূদীযদেশে যিৰূশালম্নগৰে চ তেন কৃতানাং সৰ্ৱ্ৱেষাং কৰ্ম্মণাং সাক্ষিণো ভৱামঃ| লোকাস্তং ক্ৰুশে ৱিদ্ধ্ৱা হতৱন্তঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

39 ৱযঞ্চ যিহূদীযদেশে যিরূশালম্নগরে চ তেন কৃতানাং সর্ৱ্ৱেষাং কর্ম্মণাং সাক্ষিণো ভৱামঃ| লোকাস্তং ক্রুশে ৱিদ্ধ্ৱা হতৱন্তঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

39 ဝယဉ္စ ယိဟူဒီယဒေၑေ ယိရူၑာလမ္နဂရေ စ တေန ကၖတာနာံ သရွွေၐာံ ကရ္မ္မဏာံ သာက္ၐိဏော ဘဝါမး၊ လောကာသ္တံ ကြုၑေ ဝိဒ္ဓွာ ဟတဝန္တး,

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

39 વયઞ્ચ યિહૂદીયદેશે યિરૂશાલમ્નગરે ચ તેન કૃતાનાં સર્વ્વેષાં કર્મ્મણાં સાક્ષિણો ભવામઃ| લોકાસ્તં ક્રુશે વિદ્ધ્વા હતવન્તઃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 10:39
16 अन्तरसन्दर्भाः  

tadanusAratO'nyEpi bahavastadvRttAntaM racayituM pravRttAH|


yUyaM prathamamArabhya mayA sArddhaM tiSThatha tasmAddhEtO ryUyamapi pramANaM dAsyatha|


tAvanti dinAni yE mAnavA asmAbhiH sArddhaM tiSThanti tESAm EkEna janEnAsmAbhiH sArddhaM yIzOrutthAnE sAkSiNA bhavitavyaM|


kintu yuSmAsu pavitrasyAtmana AvirbhAvE sati yUyaM zaktiM prApya yirUzAlami samastayihUdAzOmirONadEzayOH pRthivyAH sImAM yAvad yAvantO dEzAstESu yarvvESu ca mayi sAkSyaM dAsyatha|


sarvvalOkAnAM nikaTa iti na hi, kintu tasmin zmazAnAdutthitE sati tEna sArddhaM bhOjanaM pAnanjca kRtavanta EtAdRzA Izvarasya manOnItAH sAkSiNO yE vayam asmAkaM nikaTE tamadarzayat|


punazca gAlIlapradEzAd yirUzAlamanagaraM tEna sArddhaM yE lOkA Agacchan sa bahudinAni tEbhyO darzanaM dattavAn, atasta idAnIM lOkAn prati tasya sAkSiNaH santi|


ataH paramEzvara EnaM yIzuM zmazAnAd udasthApayat tatra vayaM sarvvE sAkSiNa AsmahE|


tarhi sarvva isrAyEेlIyalOkA yUyaM jAnIta nAsaratIyO yO yIzukhrISTaH kruzE yuSmAbhiravidhyata yazcEzvarENa zmazAnAd utthApitaH, tasya nAmnA janOyaM svasthaH san yuSmAkaM sammukhE prOttiSThati|


yuSmAkaM pUrvvapuruSAH kaM bhaviSyadvAdinaM nAtAPayan? yE tasya dhArmmikasya janasyAgamanakathAM kathitavantastAn aghnan yUyam adhUnA vizvAsaghAtinO bhUtvA taM dhArmmikaM janam ahata|


khrISTO'smAn parikrIya vyavasthAyAH zApAt mOcitavAn yatO'smAkaM vinimayEna sa svayaM zApAspadamabhavat tadadhi likhitamAstE, yathA, "yaH kazcit tarAvullambyatE sO'bhizapta iti|"


vayaM yat pApEbhyO nivRtya dharmmArthaM jIvAmastadarthaM sa svazarIrENAsmAkaM pApAni kruza UPhavAn tasya prahArai ryUyaM svasthA abhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्